________________
विषयानुक्रमः
५८०
५८०.
५८१
५८२
विषयाः अचेतनं च मनः कथमिष्टे वर्गादौ प्रवर्तेत-किं खभावतः ईश्वरात् . तदात्मनः अदृष्टाद्वा? ... ... ... ... ......... आत्मना प्रेरणे अज्ञातं मनस्तेन प्रेर्यंत ज्ञातं वा? ... ... आकाशस्य च को गुणः सर्वत्रोपलभ्यते शब्दो महत्त्वं वा? ... अमूर्तत्वं च मूर्तलाभावः, तत्र किं रूपादिमत्त्वं मूर्तलम् असर्व
गतद्रव्यपरिमाणात्मकं वा ? ... ... ... ... ... अमूर्तलादित्यत्र किं नअर्थः पर्युदासः प्रसज्यो वा ? ... ... प्रसज्यपक्षे तद्रहणोपायः प्रत्यक्षमनुमानं वा न युज्यते ... ... ५८२ मनोऽन्यत्वे सति अस्पर्शवद्रव्यत्वादिति हेतुः सन्दिग्धानकान्तिकः ५८४ सर्वगतत्वे सर्वपरमाणुभिः संयोगात् सर्वद्रव्यक्रियाहेतुत्वे न जाने कियत्परिमाणं शरीरं स्यात् ... ... ... ... ...
५८४ संयोगानामदृष्टापेक्षत्वे केयमदृष्टापेक्षा किमेकार्थसमवायः उपकारः
सहाद्यकर्मजननं वा? ... ... ... ... ... ... ५८४ सावयवत्वेन भिन्नावयवारब्धवस्य व्यायभावात् ... ... ५८५ आत्मनो भिन्नावयवारब्धलम् आदौ मध्यावस्थायां वा साध्येत ? सावयवशरीरव्यापिलेपि आत्मनः शरीरच्छेदे कथञ्चिच्छेदो भवत्येव गुणपदार्थवादः .... ... ... ... ... ... ५८७-६०० (वैशेषिकस्य पूर्वपक्षः) रूपरसगन्धादयश्चतुर्विंशतिर्गुणाः ... ५८७ संख्या एकद्रव्या अनेकद्रव्या च ... ... ... ... महदणुदीर्घह्रस्वभेदेन चतुओं परिमाणम्... . ... ... ...
५८७. संयोगादीनां लक्षणानि ... ... ... ... ... ... वेगो भावना स्थितस्थापकश्चेति त्रिविधः संस्कारः ... (उत्तरपक्षः) नहि रूपं पृथिव्यादित्रयवृत्त्येव वायोरपि रूपवत्त्वात् ५८९ जलानलयोरपि गन्धरसादिमत्ता ... ... ... ... ... ५८९ संख्यापि न संख्येयार्थभिन्नोपलभ्यते ... ... ... एको गुणः बहवो गुणाः इत्यत्र यथा संख्याभावेपि एकत्खादिवुद्धिः
खरूपमात्रनिवन्धनैव घटते तथैव घटादिष्वपि भविष्यति ५८९. नाप्युपचारात् गुणेषु संख्याप्रतीतिः, यतः आश्रयगता विषयगता __ वा संख्योपचर्येत ? ... ... ... ... ... ...
५८९ मेदवदस्याः संख्यायाः असमवायिकारणवासंभवात् ... ... ५९० अपेक्षाबुद्धिवत् घटपटादौ प्रतिनियतसंख्या प्रतीयते ... ... ५९१ संख्याव्यवहारस्य खरूपमात्रनिबन्धनत्वे षट्पंचविंशतिभिः सार्धं . शतमित्यादिव्यवहारोऽपि सुघटः स्यात् ... ... ..... परिमाणस्यापि घटाद्यर्थव्यतिरेकेण प्रतीत्यभावात् ... ... . ५९२
५९१.