________________
प्रमेयकमलमार्तण्डस्य
५५०
५५० ५५० ५५२
५५२
५५२ ५५२ ५५३
५५३
५५३
विषयाः द्रव्यं शब्दः स्पर्शाल्पत्वमहत्त्वपरिमाणसंख्यासंयोगगुणाश्रयखात् खसम्बद्धार्थाभिघातहेतुखात् स्पर्शवान् शब्दः ... अल्पलमहत्त्वप्रतीतिविषयत्वात् अल्पवमहत्त्वपरिमाणाश्रयः शब्दः न मन्दतीव्रतानिबन्धनोऽयम् अल्पत्वमहत्त्वप्रत्ययः ... ... एकः शब्द इत्यादिप्रतीत्या संख्याश्रयः शब्दः ... ... ... उपचारेऽपि कारणगता विषयगता वा संख्या शब्दे उपचर्येत ... वाय्वादिनाऽभिहन्यमानत्वात् संयोगाश्रयः शब्दः ... ... क्रियावलाच द्रव्यं शब्दः ... ... ... ... ... ... निष्क्रियत्वे शब्दस्य श्रोत्रेण ग्रहणं न स्यात् ... ... ... सम्बन्धकल्पने श्रोत्रं वा शब्दोत्पत्तिदेशं गच्छेत् शब्दो वा श्रोत्र
प्रदेशमागच्छेत् ? ... ... ... ... ... ... वीचीतरङ्गन्यायेन हि अपरापरशब्दोत्पत्तिर्न युक्ता प्रत्यभिज्ञाना
च्छन्दस्यैकलनिश्चयात् ... ... ... ... अस्मदादिप्रत्यक्षत्वे सति विभुद्रव्यविशेषगुणत्वाद्धेतोर्न शब्दक्षणि
कवसिद्धिः ... ... ... ... ... ... ... वीचीतरङ्गन्यायेन प्रथमतो वक्तृव्यापारादेकः शब्दः प्रादुर्भवति __ अनेको वा ? ... ... ... ... ... ... ... आद्यःशब्दोऽनेकोऽस्तु, तथाप्यसौ खदेशे शब्दान्तराण्यारभते
देशान्तरे वा ?... ... ... ... ... ... ... देशान्तरेऽपि; तद्देशे गला खदेशस्थ एव वा ? ... ... ... आकाशगुणत्वे शब्दस्य अस्मदादिप्रत्यक्षता न स्यात् ... ... सत्तासम्बन्धिलञ्च खरूपभूतया सत्तया, अर्थान्तरभूतया वा ? ... अनेकद्रव्यः शब्दः अस्मादादिप्रत्यक्षत्वे सत्यपि स्पर्शवत्त्वात् ... नाऽकारणगुणपूर्वकः शब्दः अस्मदादिबाह्येन्द्रियग्राह्यत्वे सति गुण
लात् पटरूपादिवत् ... ... ... ... ... ... अयावद्रव्यभाविवञ्च शब्दस्य विरुद्धम् ... ... ... ... आकाशस्य समवायिकारणत्वे शब्दे नित्यत्वं विभुत्वञ्च स्यात् ... कथं वा शब्दस्य विनाशः ? नाश्रयविनाशानापि विरोधिगुण
प्रादुर्भावात् ... ... ... ... ... ... ... पौगलिकत्वेऽपि शब्दस्य अनुभूतरूपादिमत्त्वान्न चक्षुरादिभि
रुपलम्भः ... ... ... ... ... ... ... पौद्गलिकः शब्दः अस्मदादिप्रत्यक्षत्वेऽचेतनत्वे च सति क्रियाव__त्त्वात् वाणादिवत् ... ... ... ... ... ... आकाशस्य तु युगपन्निखिलद्रव्यावगाहकार्यान्यथानुपपत्त्या सिद्धिः
५५८
५५९
५६१
५६१
५६२
५६२
५६२
५६३
५६३