SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः ५४० १५४० ५४०-४१ ५४२ ५४२ ५४२ ५४३ ५५४४ विषयाः अवयवावयविनोः शास्त्रीयदेशापेक्षया समानदेशत्वं लौकिकदेशा पेक्षया वा? ... ... ... ... ... ... ... कतिपयावयवप्रतिभासे अवयविनः प्रतिभासो निखिलावयवप्रति भासे वा? ... ... ... ... ... ... ... नापि भूयोऽवयवग्रहणेऽवयविनः प्रतिभासः ... ... ... अर्वाग्भागभाव्यवयवग्राहिणा प्रत्यक्षेण परभागस्य तेन वाऽग्भिा__गस्याग्रहणात् न पूर्वापरभागव्यापी अवयवी गृहीतुं शक्यते नापि स्मरणेन प्रत्यभिज्ञानेन वा पूर्वापरावयवभागव्याप्यवयवी गृह्यते ... ... ... ... ... ... न च निरंशावयविनोऽनेकत्रावयवेषु वृत्तिः ... ... ... अवयविनोऽवयवेषु वृत्तिः सर्वात्मना एकदेशेन वा ? ... ... एकदेशेन चेत् किमेकावयक्रोडीकृतेन स्वभावेनैव अन्यत्र वृत्तिः खभावान्तरेण वा ? ... ... ... ... ... ... यद्यवयवी निरंशस्तदा एकदेशावारणे रागे च सर्वत्रावारणं रागश्च स्यात् ... ... ... ... ... ... ... ... संयोगस्याव्याप्यवृत्तित्वं किं सर्वव्याव्यापकत्वम् एकदेशवृत्तित्वं बा ? अवयविनिरासे च प्रसङ्गसाधनमेव अभ्युपगम्यते ... ... कथञ्चिदवयवरूपस्यावयविनः सिद्धिः ... ... ... ... एकस्य रूपादिमतोऽवयविनोऽसिद्धिः किं विरुद्धधर्माध्यासेनैकत्र एकखानेकखयोः तादात्म्यविरोधात् तद्ब्रहणोपायासंभवाद्वा ? इदं स्तम्भादिव्यपदेश्य रूपम् किमेकं प्रत्येकम् , अनेकानंशपर माणुसञ्चयमानं वा? ... ... ... ... ... ... जातिभेदेन पृथिव्यादीनान्योन्यं भेदस्त्वयुक्तः जलादीनां परस्पर मुपादानोपादेयभावदर्शनात् ... ... आकाशद्रव्यविचारः ... ... ... ... ... ... (वैशेषिकस्य पूर्वपक्षः) शब्दलिंगादाकाशसिद्धिः ... ... शब्दाः क्वचिदाश्रिताः गुणत्वात् ... ... ... ... शब्दो गुणः प्रतिषिध्यमानद्रव्यकर्मभावत्वे सति सत्तासम्बन्धिलात् शब्दो द्रव्यं न भवत्येकद्रव्यत्वात् ... ... ... ... कर्मापि न भवत्यसौ संयोगविभागाकारणलाद्रूपादिवदिति यश्चैषामाश्रयः तत्पारिशेष्यादाकाशम् ... ... ... ... शब्दलिंगाविशेषाद्विशेषलिंगाभावाच्चैकम् ... ... ... ... विभुच सर्वत्रोपलभ्यमानगुणवात् ... ... ... ... ( उत्तरपक्षः) शब्दानां सामान्येनाश्रितवं साध्यते नित्यैकामूर्तविभुद्रव्याश्रितवं वा? ... ... ... ... ... ... ૧૪૬ ५४७ ५४८ ५४८ ५४८ ५४८ ५४८ ५४९ ५४९ ५५०
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy