SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ५८ प्रमेयकमलमार्तण्डस्या ५३२ विषयाः 'अस्तित्वम्' इत्यत्राऽपरास्तिवाभावात्कथं षष्ठी भावप्रत्ययो वा ? 'खस्य भावः खखम्' इत्यत्राभेदेऽपि तद्धितोत्पत्तिः भवत्येव ... तस्य वस्तुनः आत्मानौ द्रव्यपर्यायौ सत्त्वासत्त्वादिधौं वा तदा त्मानौ तयो वस्तादात्म्यम् ... ... ... ... ... ते तन्तव आत्मा यस्येति विग्रहे पटस्य किमनेकावयवात्मकत्वं __ स्यात् प्रतितन्तु पटलप्रसङ्गो वा स्यात् ? ... ... ... ५३२ मेदाभेदप्रतीतौ हि न संशयः ... ... ... ... ... ५३२ कथञ्चिदर्पितयोः सत्त्वासत्त्वयोः विरोधोऽपि नास्ति ... ... ५३२ न च खरूपेण भाव एव पररूपेणाभावः; तदपेक्षणीयनिमित्तभेदात ____ एकवद्विवादिसंख्यावत् ... ... ... ... ... ५३३ विरोधश्चात्र सहानवस्थालक्षणः परस्परपरिहारस्थितिलक्षणः बध्य घातकभावो वा? ... ... ... ... ... ... विरोधो हि धर्मयोः धर्मधर्मिणोर्वा स्यात् ? ... ... .०० ५३३ विरोधः सर्वथा कथञ्चिद्वा? ... ... ... ००० ००० ५३४ भावेभ्यो भिन्नोऽभिन्नो वा विरोधः? ... ... ५३४ विरोधस्य द्रव्यादौ सम्बन्धे सति विशेषणत्वम् असम्बन्धे वा ? ५३५ सम्बद्धश्चेत् ; संयोगेन समवायेन विशेषणभावेन वा ? ... ... नापि वैयधिकरण्यदोषः ... ... ... ... ... ... ५३५ नाप्युभयदोषः सङ्करव्यतिकरौ अनवस्थाऽभावौ वा ... ... ५३६ नित्यैकरूपे ह्यात्मनि कर्तृवभोक्तृखजीवन हिंसकखादिव्यपदेशा__भावः तेषामनेकान्ते एव संभवात् ... ... ... ... ५३६ सर्पस्य कुण्डलेतरावस्थापेक्षया व्यावृत्त्यनुगमात्मकववत् आत्म नोऽपि उभयखभावता ... ... ... ... ... परमाणुरूपनित्यद्रव्यविचारः ... ... ... ... ५३७-४० एकान्तनित्ये परमाणौ क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् .... अणूनां नित्यत्वेन संयोगादीनामपेक्षाऽनुपपत्तेः ... ... ५३८ संयोग एवातिशयश्चेत् ; स किं नित्यः अनित्यो वा? ... ... ५३८ अनित्यश्चेत्तदुत्पत्तौ कोऽतिशयः संयोगः क्रिया वा ? ... ... ५३० संयोगो हि परमाण्वाद्याश्रितः तदन्याश्रितः अनाश्रितो वा ? ५३८ प्रथमपक्षे तदुत्पत्तौ आश्रयः उत्पद्यते न वा ? ... ... ... ५३८ संयोगः सर्वात्मना एकदेशेन वा? ... ... ... ... ५३९ परमाणूनां स्कन्धावयविविनाशकारणकत्वेन अकारणवत्त्वासिद्धेः ५३९ योगाभिमत-अवयविद्रव्यस्य निरासः ... ... ... ५४०-५४७ तन्वाद्यवयवेम्यो भिन्नस्यावयविनः अनुपलम्भादसत्त्वम् ५३५ ५३७
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy