________________
विषयानुक्रमः
विषयाः ज्ञानञ्चेत् स ज्ञानक्षणः अतीतो वर्तमानः उभौ सन्तानो वा ... ५२२ आत्मा हि खयमेव सुखादिरूपतया परिणमते न तु पृथक् सिद्धः __सुखादिभिस्तस्य सम्बन्धः ... ... ... ... ... ५२३ नीलाद्यनेकाकारव्यापिचित्रज्ञानवत् खपरग्रहणशक्तिद्व्यात्मकैकविज्ञा
नवद्वा स्वयमात्मनः सुखादिपरिणामः... ... ... ... ५२३ व्यतिरेकस्य लक्षणम् ... ... ... ... ... ५२४ षटपदार्थवादः ... ... ... ... ... ... (वैशेषिकस्य पूर्वपक्षः ) अर्थस्य सामान्य विशेषात्मकलमयुक्तम् ; प्रतिभासभेदेन सामान्यविशेषयोरत्यन्तभेदात्
५२४ भिन्नप्रमाणग्राह्यलाच सामान्य विशेषावत्यन्तभिन्नौ
५२५ विरुद्धधर्माध्यासाच्च अवयव-अवयविनावपि अत्यन्तभिन्नौ ... ५२५ विभिन्नकर्तृकत्वाच्च अवयवावयविनोरत्यन्तभेदः ... ... ... ५२५ पूर्वोत्तरकालभाविखात् विभिन्नशक्तिकत्त्वाच्च तयोर्भेदः ... ... तन्तुपटयोस्तादात्म्ये पटस्तन्तव इति वचनभेदः, पटस्य भावः पटवमिति षष्टी तद्धितोत्पत्तिश्च न स्यात् ... ... ...
५२५ तादात्म्यमित्यत्र च विग्रहस्य अनुपपत्तिः ... ... ... ... ५२५ तन्तुपटादीनां भेदाभेदात्मकत्वे च संशयविरोधवैयधिकरण्योभय
दोषसङ्करव्यतिकरानवस्थाऽप्रतिपत्त्यभावाख्याः दोषाः प्रसज्यन्ते ५२६ अतः परस्परभिन्नाः द्रव्यगुणादयः षट् पदार्थाः नव द्रव्याणि ... ... ... ... ... ... ... ५२६ चतुर्विंशतिर्गुणाः ... ...
५२७ पंच कर्माणि ... ... ... ... ... ... ...
५२७ सामान्यं द्विविधं ... ... ... ... ... ... ... ५२७ (उत्तरपक्षः) वास्तवानेकधर्मात्मकोऽर्थः विभिन्नार्थक्रियाकारिलात् ५२८ प्रत्यक्षानुमानाभ्यां विभिन्नप्रमाणग्राह्यत्वेऽपि नात्मनो भेदः ... ५२८ अवयवावयव्यादीनां विभिन्नप्रमाणग्राह्यलञ्चासिद्धम् ... ... ५२९ दृष्टान्तश्च साध्यसाधनविकलो घटादीनामपि सद्रूपेणामेदात् ... विरुद्धधर्माध्यासोऽपि खसाध्येतरापेक्षया गमकवागमकलधर्मोपेतेन
· धूमादिना व्यभिचारी ... ... ... ... ... ... ५३० अप्राप्तपटावस्थेभ्यः तन्तुभ्यः पटस्य भेदः साध्येत पटावस्थाभा• विभ्यो वा? ... ... ... ... ... ... ...
५३० 'तन्तवः, पटः' इति संज्ञाभेदोऽवस्थाभेदनिबन्धनः ... ... ५३० 'षण्णां पदार्थानामस्तित्वम्' इत्यत्र भेदाभावेऽपि षष्ठी भवत्येव . . ५३.१ अस्तित्वादेः षट्पदाथैः सह संयोगः समवायो वा? ... ... ५३१
५२९