SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डस्या पृ. ५११ ५१२ ५१३ ५१३ ५१४ ५१४ ५१४ ५१५ ५१५ विषयाः प्रत्यक्षेण चेत् ; अमिस्वरूपग्राहिणा, धूमखरूपग्राहिणा, उभय खरूपग्राहिणा वा ? ... ... ... .... ... ... नापि स्मरणापेक्षमिन्द्रिय कार्यकारणभावग्राहकम् ... ... अन्वयव्यतिरेकाभ्यां कार्यकारणभावनिश्चये वक्तृत्वस्य असर्वज्ञत्वेन व्याप्तिः स्यात् ... ... ... ... ... ... ... कार्यकारणभावः अखिलधूमाग्निनिष्ठतया ज्ञातुं न शक्यते ... कारणलं हि कार्योत्पादनशक्ति विशिष्टवं न च शक्तिः प्रत्यक्षावसेया (उत्तरपक्षः ) सम्बन्धस्य तन्तुपटादौ प्रत्यक्षत एव प्रतीतेः ... रज्जुवंशदण्डादीनामाकर्षणाद्यन्यथानुपपत्तेश्चास्ति सम्बन्धः ... विश्लिष्टरूपतापरित्यागेन संश्लिष्टरूपतया परिणतिः हि सम्बन्धः स च सम्बन्धः क्वचिदन्योन्यप्रदेशानुप्रवेशतः, कचिच्च प्रदेश संश्लिष्टतामात्रेण ... ... ... ... ... ... परमाणूनामंशवत्त्वे अंशशब्दः स्वभावार्थः अवयवार्थो वा स्यात् ? कथञ्चिन्निष्पन्नयोश्च सम्बन्धोऽभ्युपगम्यते ... ... ... पारतत्र्याभावे सम्बन्धस्याभावे पारतन्त्र्येण व्याप्तः सम्बन्धः क्वचित् प्रसिद्धो न वा? ... ... ... ... ... ... अशक्यविवेचनखरूपः कथञ्चिदेकलापत्तिरूपो वा रूपश्लेषोऽभ्यु पगम्यते ... ... ... ... ... ... ... कारणं हि किञ्चित्सहभावि किञ्चित्तु क्रमभावि ... ... कार्यकारणभावनिश्चयस्य क्षयोपशमविशेषरूप-तद्भावभाविवाभ्या सात्मकबाह्यान्तःकारणप्रभवत्वात् ... ... अकार्यकारणभावेऽपि च सर्वे विकल्पा समानाः ... ... ... विशेषो द्विधा ... ... ... ... ... ... ... पर्यायस्य स्वरूपम् ... ... ... ... ... ... अन्वय्यात्मनः सिद्धिः ... ... ... ... ... चित्रसंवेदनवदनेकपर्यायव्यापिन आत्मनः स्वयमनुभवात् ... सुखादीनामत्यन्तभेदे प्रागहं सुख्यासं सम्प्रति दुःखी वर्ते इत्यनु सन्धानप्रत्ययो न स्यात् ... ... ... ... ... न हि अनुसन्धानवासनातः प्रत्यभिज्ञानम् ... ... ... नापि सुखादीनामेकसन्ततिपतितत्वेन प्रत्यभिज्ञानहेतुता आत्मनोऽनभ्युपगमे कृतनाशाऽकृताभ्यागमप्रसङ्गः ... ... अहमेव ज्ञातवानहमेव वेद्मि इत्येकप्रमातृविषयकप्रत्यभिज्ञानादात्म सिद्धिः ... ... ... ... ... ... ... ... अहमेव ज्ञातवान्' इति प्रत्यभिज्ञाने प्रमाता विषयो भवन् आत्मा वा भवेज्ज्ञानं वा? ... ... ... ... ... ... ५१६ ५१७ ५१९ ५२० ५२० ५२०-२४ ५२० ५२१ ५२१ ५२१ ५२१ ५२१ ५२२
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy