SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः ४९९ ५०४ विषयाः निरन्वयविनाशे उपादान-सहकारिव्यवस्थापायः ... ... ... उपादानस्य हि खरूपं किं वसन्ततिनिवृत्ती कार्यजनकत्वम् अनेकस्मादुत्पद्यमाने कार्ये स्वगतविशेषाधायकवं समनन्तर प्रत्ययत्वं नियमवदन्वयव्यतिरेकानुविधानं वा ? ... ... प्रथमपक्षे कथञ्चित्सन्ताननिवृत्तिः सर्वथा वा ? ... ... ५०० द्वितीये खगतकतिपयविशेषाधायकत्वं सकलविशेषाधायकत्वं वा ? कार्ये कारणस्य सर्वात्मना समत्वमेकदेशेन वा ? ... ... ... ५०१ अनन्तरत्वञ्च देशकृतं कालकृतं वा? ... ... ... ... ५०१ निरन्वयविनाशेऽन्वयव्यतिरेकानुविधानमपि न घटते ... ... ५०२ अर्थक्रियालक्षणं सत्त्वमित्यत्र लक्षणशब्दः कारणार्थः खरूपार्थः ज्ञापकार्थो वा स्यात् ? ... ... ... ... ... ... ५०३ सत्त्वात् हि क्षणस्थायितारूपं क्षणिकत्वं साध्येत क्षणादूर्ध्वमभावो वा? ... ... ... ... ... ... ... ... ५०४ कृतकलादपि न क्षणिकवसिद्धिः ... ... ... ... ... सम्बन्धसद्भाववाद: ... ... ... ... ... ५०४-५२० (बौद्धानां पूर्वपक्षः) सम्बन्धोऽर्थानां पारतत्र्यलक्षणः रूपश्लेष__ खभावो वा स्यात् ... ... ... ... ... .. आये किमसौ निष्पन्नयोरनिष्पन्नयोर्वा ? ... ... ... ... नैरन्तर्यस्य अन्तरालाभावरूपतया सम्बन्धलविरोधात् ... ... रूपश्लेषः सर्वात्मना एकदेशेन वा स्यात् ? ... ... ५०५ एकदेशेन चेत् ; ते देशास्तस्य आत्मभूताः परभूता वा ? ५०५ परापेक्षैव सम्बन्धः, यश्चापेक्षते भावः स्वयं सन् असन्वा ? ... ५०५ सम्बन्धः सम्बन्धिभ्यां भिन्नोऽभिन्नो वा? ... ... ... ५०५ एकेन सम्बन्धेन सह तयोः सम्बन्धिनोः कः सम्बन्धः? ... कार्यकारणभावोऽपि कार्यकारणयोरसहभावतस्तनिष्ठो न संभवति नापि कार्ये कारणे वा क्रमेणासौ कार्यकारणभावः वर्तते... ... ५०६ नापि एकार्थाभिसम्बन्धात् कार्यकारणता ... ... ... ५०७ अन्वयव्यतिरेकावेव कार्यकारणता; ताभ्यां तत्प्रसाधनं तु संकेत करणाय ... ... ... ... ... ... ... कार्यकारणभूतोऽर्थो भिन्नः अभिन्नो वा? ... ... ... ५०८ संयोग्यादीनामपि परस्परोपकार्यकारकभावाभावान्न संयोगादि सम्बन्धाः घटन्ते ... ... ... ... ... .. कार्यकारणभावस्य प्रतिपन्नस्य अप्रतिपन्नस्य वा सत्त्वं सिद्ध्येत् ?... . ५११ आये प्रत्यक्षेण प्रत्यक्षानुपलम्भाभ्याम् अनुमानेन वा तत्प्रतिपत्तिः? ५११ ५०४ ५०४ ५०५ ५०५ ५०६ .५०९
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy