SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डस्य ४९१ ४९२ ४९२ ४९२ ४९३ سم १९२ ४९३ ४९४ ४९५ विषयाः अनुवृत्ताकारे प्रतिपन्ने अप्रतिपन्ने वा विशेषप्रतिभासः तद्बाधकः ? न हि प्रत्यक्षेण क्षणक्षयावभासः ... ... ... ... ... नापि सदृशापरापरोत्पत्तिविप्रलम्भादेकवमानम् ... ... क्षणक्षयावगमे स्वभावहेतोर्व्यापारः कार्यहेतोवा? ... ... विनाशं प्रत्यन्यानपेक्षवादिति हेतुश्चासिद्धः; मुद्गरायपेक्षवात् घट नाशस्य ... ... ... ... ... ... ... अन्यानपेक्षखमानं हेतुः तत्स्वभावले सति अन्यानपेक्षवं वा ? ... अहेतुकोपि विनाशः मुद्गरादिव्यापारानन्तरमुपलभ्यमानः तदैवा भ्युपगन्तव्यो नोदयानन्तरम् ... ... ... ... उदयानन्तरध्वंसिलं भावानामन्येन ध्वसंस्थासंभवादभिधीयते प्रमाणान्तराद्वा ? ... ... ... ... ... ... भावहेतोरेव तत्प्रच्युतिहेतुले किमसौ भावजननात्प्राक् तत्प्रच्युति जनयति उत्तरकालं वा समकालं वा ?... ... ... . ... न च मुद्गरादीनां कपालोत्पादे व्यापारः किन्तु विनाश एव ... घटादेः मुद्गरादिकमपेक्ष्य असमर्थ-तर-तमक्षणोत्पादने मुद्रादिना घटस्य कश्चित् सामर्थ्य विघातो विधीयते न वा? ... ... विनाशकहेतुव्यापारानन्तरं शत्रुमित्रध्वंसे सुखदुःखानुभवनादति रित्तो विनाशः सहेतुक एव खीकार्यः ... ... ... अभावस्यार्थान्तरखानभ्युपगमे किं घट एव प्रध्वंसः, कपालानि, पदार्थान्तरं वा? ... ... ... ... ... ... कपालकाले 'सः न' इति शब्दयोः भिन्नार्थलमभिन्नार्थख वा ?... अन्यानपेक्षतया च स्थितिरपि खभावत एव किन्न स्यात् ? ... अहेतुकविनाशाभ्युपगमे उत्पादस्याप्यहेतुकलं किन्न स्यात् ? .... कार्यकारणयो उत्पादविनाशौ न सहेतुकाहेतुको कारणानन्तरं सह___ भावाद्रूपादिवत् ... ... ... ... ... ... 'सत्त्वात्' हेतोरपि न क्षणिकवसिद्धिः ... ... ... ... नापि विद्युदादेः निरन्वया सन्तानोच्छित्तिः ... ... विपक्षे नित्ये सत्त्वस्य बाधकं प्रत्यक्षमनुमानं वा? ... ... क्रमयोगपद्याभ्यामर्थक्रियाविरोधादपि न नित्यात् सत्त्वव्यावृत्तिः सत्त्वनित्यखयोहि सहानवस्थानलक्षणो विरोधः स्यात् परस्परपरि हारस्थितिरूपो वा? ... ... ... ... ... ... एकान्तनित्यवदनियेऽपि क्रमाक्रमाभ्यामर्थक्रियाविरोधात् सत्त्वा भावः स्यात् ... ... ... ... ... ... ... क्षणिकं वस्तु विनष्टं सत्कार्यमुत्पादयति अविनष्टमुभयरूपमनुभय. रूपं वा! ... ... ... ... ... ... ... ४९५ ४९२ ४९५ ४९६ ४९७ ४९७ ४९७ ४९८ ४९८ ४९९ ४९९
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy