________________
विषयानुक्रमः
४८३
४८४
.४८४
विषयाः क्रियाविलोपात् शूद्रान्नादेश्च जातिलोपाभ्युपगमे तदविलोपादिनिब
न्धनैव ब्राह्मण्यजातिः खीकरणीया ... ०० ... ... ब्रह्मव्यासविश्वामित्रादीनां ब्राह्मणपित्रजन्यत्वात् कथं ब्राह्मण्यं स्यात् ? ब्रह्ममुखाज्जातो ब्राह्मणः इत्यपि न युक्तम् ... ... ब्रह्मणो ब्राह्मण्यमस्ति वा न वा ?... ... ... ... ... अस्ति चेत् किं सर्वत्र मुखप्रदेश एव वा? ... ... ... ४८४ ब्राह्मण एव तन्मुखाज्जायते तन्मुखादेवासौ जायेत? ... ... ४८४ ब्राह्मण्यजातिनिश्चये हि आकार विशेषो निमित्तमध्ययनादिकं वा ? ४८५ पदत्वादिति हेतुश्च कालात्ययापदिष्टः ... ... ... ... अप्रसिद्धविशेषणश्च पक्षः व्यक्तिव्यतिरिक्तनिमित्तस्य असिद्धेः ... पदलादिति हेतुः आकाशादिपदेनानैकान्तिकः ... ... ... नगरादौ च व्यक्तिव्यतिरिक्तैकनिमित्ताभावेऽपि अनुगतज्ञानोप___ लब्धेः ... ... ... ... ... ... ... ... ततः क्रियाविशेषयज्ञोपवीतादिचिह्नोपलक्षिते व्यक्तिविशेषे एव .
तपोदानादिव्यवहारः, तन्निमित्तैव च वर्णाश्रमव्यवस्था ... ४८६ जातेः पवित्रताहेतुखे वेश्यापाटकादिप्रविष्टानां ब्राह्मणीनां निन्दा
न स्यात् ... ... ... ... ... ... ... ४८६ क्रियानंशात् जातिविलोपे क्रियात एव ब्राह्मण्यम् सिद्धम् ... ब्राह्मणवं जीवस्य शरीरस्य उभयस्य वा संस्कारस्य वा वेदाध्यय
नस्य वा? . ... ... ... ... ... ... ....' ४८७ संस्कारात् प्रारब्राह्मणबालस्य ब्राह्मणवमस्ति न वा? ... ... ४८७ ऊर्वतासामान्यस्य स्वरूपम् समाचलवरूपम् ... ...
૪૮૮
... क्षणभङ्गवाद: ... ... ... ... ... ... ... ४८८-५०४ प्रत्यक्षेणैव अर्थानामन्वयिरूपस्य प्रतीतिः ... ... ... ... बुद्धेः क्षणिकलेऽपि प्रतिपत्तुरक्षणिकत्वात् कालत्रयानुयायिरूपायाः
स्थितेः प्रतिपत्तिः ... ... ... ... ... ... न च द्रव्यग्रहणे अतीताद्यवस्थानां ततोऽभिन्नखाग्रहणप्रसंगः;
अभेदस्य ग्रहणं प्रत्यनगलात् ... ... ... ... आत्मनो नित्यवाभावे मध्यक्षणस्य पूर्वोत्तरक्षणयोरभावरूपस्य
क्षणिकलस्य प्रतीतिरपि न स्यात् ... ... ... ... स्थास्नुता हि पूर्वोत्तरयोः मध्ये मध्यस्य वा पूर्वोत्तरयोः सद्भावः,
अतः सा तत्तत्क्षणग्राहिज्ञानेनैव प्रतीयते ... ... ... न हि त्रिकालेन नित्यता क्रियते अपि तु वस्तुखभावैव सा ... अतीतादिसमयस्य च खत एव अतीतादिरूपता तत्सम्बन्धाच . . अर्थानामतीतादिखरूपत्वम् ... .... ... ... ..
४९१
४८६
४८८
४८८
४९०
४९०
४९०