SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ५२ प्रमेयकमलमार्तण्डस्य ४७४ ४७७ ४७७ ४७८ ४७८ ४७८ ४७९ विषयाः पृ० अनुगतप्रत्ययस्य सदृशपरिणामहेतुकतया व्यवस्थितत्वात् .... सामान्यस्य नित्यैकरूपस्य सर्वात्मना बहुषु परिसमाप्तत्वे सर्वव्यक्ती नामेकलं सामान्यस्य वाऽनेकवं स्यात् ... ... ... उद्योतकरोक्तस्य विशेषकत्वादिति हेतोः निरासः ... ... ... ४७६ किं यत्रानुगतज्ञानं तत्र सामान्यं यत्र वा सामान्यं तत्रानुगत ज्ञानमिति? ... ... ... ... ... ... ... न चाभावे सत्ताख्यं महासामान्यम् ... ... ... ... पाचकादिषु सामान्याभावेऽपि अनुगतज्ञानोपलम्भात् ... ... पाचके निमित्तान्तरञ्च किं कर्म कर्मसामान्यं शक्तिर्व्यक्तिर्वा स्यात् ? कर्मापि नित्यमनित्यं वा ? ... ... ... ... ... ... कर्मसामान्यं हि कर्माश्रितं कर्माश्रयाश्रितं वा ? ... ... ... शक्तिश्च पाचकादन्या अनन्या वा? ... ... ... ... पाचकलञ्च द्रव्योत्पत्तिकाले व्यक्तमव्यक्तं वा ? ... ... ... पाचकवस्य पाकक्रियातः प्राक् द्रव्यसमवायधर्मः अस्ति न वा? अभिव्यक्तिश्च द्रव्येण क्रियया उभाभ्यां वा? ... ... ... ४७९ कि गोष्वेव गोत्वं गोषु गोलमेव गोषु गोत्वं वर्तत एव ? ... ४७९ विभिन्न हि प्रतिव्यक्ति सदृशपरिणामलक्षणं सामान्यम् ... ... द्विविधो हि वस्तुधर्मः परापेक्षः, परानपेक्षश्च ... ... ४८० सादृश्येऽपि सामान्ये शबलं दृष्ट्वा धवले स एवायं गौरिति प्रत्ययः __ एकत्वोपचारात् घटते ... ... ... ... ... ... विभिन्नसामान्यवादिनः तेन समानोऽयमिति प्रत्ययो न स्यात् ... ४८१ समानपरिणामे नान्यः समानपरिणामः येनाऽनवस्था ... ... ४८१ नित्यैकब्राह्मणत्वजातिनिरासः ... ... ... ... ४८२-८७ (नैयायिकादीनां पूर्वपक्षः ) ब्राह्मणोऽयं ब्राह्मणोऽयमिति प्रत्यक्षत एवास्य प्रतिपत्तिः ... ... ... ... ... ... पित्रादिब्राह्मण्यज्ञानपूर्वकोपदेशसहाया व्यक्तिश्चास्य व्यक्षिका ... ४८२ पदत्वात् हेतोः व्यक्तिव्यतिरिक्तैकनिमित्ताभिधेयसम्बद्धं ब्राह्मण पदम् ... ... ... ... ... ... ... ... वर्णविशेषयज्ञोपवीतादिव्यतिरिक्तनिमित्तनिबन्धनं ब्राह्मण इति ज्ञानं तन्निमित्तबुद्धिविलक्षणत्वात् ... ... ... ... ... ४८२ 'ब्राह्मणेन यष्टव्यम्' इत्याद्यागमाच्चासौ प्रतीयते ... ... ... ४८२ (उत्तरपक्षः) प्रत्यक्षाद्धि निर्विकल्पकात् , सविकल्पाद्वा तत्प्रतीतिः? ४८२ पित्रादिब्राह्मण्यज्ञानञ्च प्रमाणमप्रमाणं वा? ... ... ... ब्राह्मणशब्दस्यौपाधिकस्य किं पित्रोरविप्लुतत्वं निमित्तं ब्रह्मप्रभवत्वं वा? ... ... ... ... ... ... ... ... ४८१ ४८२ ४८२ ४८३ ४८३
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy