________________
विषयानुक्रमः
४६७
४६७ ४६७
४६८
४६८
४६९
४६९
४६९
विषयाः तिर्यगूर्वताभेदात् द्विविधं सामान्यम् ... ... ... सदृशपरिणामस्य तियेसामान्यता ... ... ... बौद्धाभिमतसामान्यस्य निरास: ... ... ... एकेन्द्रियाध्यवसेयत्लाज्जातिव्यक्त्योरभेदे वातातपादावप्यभेदप्रसङ्गः दूरादूर्वतासामान्यमेव च प्रतिभासते न स्थाणुपुरुषविशेषौ ... अदूरेऽपि सामान्यस्य विशदप्रतिभासो भवति ... ... ... अनुगतप्रत्ययस्य प्रतिनियतस्य बहिःसाधारणनिमित्तव्यतिरेकेणा
नुपपत्तः ... ... ... ... ... ... ... अतत्कार्यकारणव्यावृत्तिरपि सदृशपरिणामाभावे न क्वचिदेव निय__ मयितुं शक्यते ... ... ... ... ... ... अनुगतप्रत्ययस्य सामान्यमन्तरणैव भावे व्यावृत्तप्रत्ययोऽपि विशे__षव्यतिरेकेणैव स्यात् ... ... ... ... ... ... नाप्येककार्यतासादृश्येन व्यक्तीनामेकखाध्यवसायः ... ... नाप्यनुभवानामेकपरामर्शप्रत्ययहेतुलमुखेनैकवं तद्धेतुलाच व्यक्ती
नामेकतेत्युपचरितोपचारः घटते ... ... ... ... सामान्यं हि अनित्यासर्व गतवरूपं न तु सबैगत
नित्यैकस्वभावम् ... ... ... ... ... ... नित्यसर्वगतत्वे अर्थक्रियाऽयोगात् ... ... ... ... खविषयज्ञानजनने केवलसामान्यस्य व्यापारः व्यक्तिसहितस्य वा ? व्यक्तिसहितस्य चेत् ; प्रतिपन्नाखिलव्यक्तिसहितस्य अप्रतिपन्नाखिल__ व्यक्तिसहितस्य वा ? ... ... ... ... ... ... प्रथमपक्षे तस्य ताभिरुपकारः क्रियते न वा ? ... ... ... सामान्येन सहैकज्ञानजनने व्यक्तीनां किमालम्बनभावेन व्यापारोऽ
धिपतित्वेन वा? ... ... ... ... ... ... सामान्यं सर्वसर्वगतं स्वव्यक्तिसर्वगतं वा? ... ... ... व्यक्त्यन्तरालेऽनुपलम्भः किमव्यक्तलात् व्यवहितत्वात् दूरस्थितखात्
अदृश्यत्वात् खाश्रयेन्द्रियसम्बन्धविरहात् आश्रयसमवेतरूपा
भावाद्वा? ... ... ... ... ... ... ... खव्यक्तिसर्वगतत्वे अनेकवप्रसङ्गः ... ... ... ... एकत्र वर्तमानस्यान्यत्र वृत्तिः तद्देशे गमनात् पिण्डेन सहोत्पादात्
तद्देशे सद्भावादंशवत्तया वा स्यात् ? ... ... ... ... पूर्वपिण्डपरित्यागेन तत्तत्र गच्छेत् अपरित्यागेन वा ? ... ... सामान्यविशेषयोस्तादात्म्यवादिनो भाट्टस्य निरास: व्यक्तिवत्सामान्यस्यापि असाधारणत्वमुत्पादादियोगिलश्च स्यात् ...
४७०
४७०
४७०
४७१
४७१
४७१
४७२
४७२
४७३ ४७३ ४७३ ४७३