SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ५५० प्रमेयकमलमार्तण्डस्य ४५६ ४५७ विषयाः चिदात्मव्यतिरेकेण अन्यस्य स्फोटस्याप्रतीतिः, पदवाक्यावरण क्षयोपशमविशिष्टश्चिदात्मैव पदवाक्यस्फोटः ... वायुभ्योऽपि न स्फोटाभिव्यक्तिः ... ... ... ... एवञ्च शब्दस्फोटवद् गन्धादिस्फोटोऽप्यभ्युपगन्तव्यः ... हस्तपादकरणमात्रिकाङ्गहारादिस्फोटोऽपि स्वीकार्यः शब्दस्फोटवत् पद-वाक्यलक्षणविचारः ... ... ४५८-६० परस्परापेक्षवर्णानां निरपेक्षः समुदायः पदम् ... ... ४५८ निराकासखं हि प्रतिपतृधर्मः वाक्येष्वध्यारोप्यते ... ४५८ परस्परापेक्षपदानां निरपेक्षः समुदायो वाक्यम् ... ... ४५८ प्रकरणादिगम्यपदान्तरसापेक्षस्यापि वाक्यलम् ... ... ... ४५८ 'आख्यातशब्दः संघातः' इत्यादि दशविधमपि वाक्यन्न घटते आख्यातशब्दः पदान्तरनिरपेक्षः सापेक्षो वा वाक्यम् ? ४५९ सापक्षेत्वे क्वचिन्निरपेक्षो न वा? ... ... ... ... ... ४५९ संघातोऽपि देशकृतः कालकृतो वा? ... ... ४५९ कालकृतपक्षेऽसौ वर्णेभ्यः अभिन्नः भिन्नो वा ? ... अभेदे सर्वथा कथञ्चिद्वा ?... ... ... ... वुद्धिरपि भाववाक्यं द्रव्यवाक्यं वा स्यात् ? ... ... ४६० अनुसंहृतेः अनुभवरूपतया भाववाक्यवमिष्टमेव ... ४६० प्राभाकराभिमत-अन्विताभिधानवादस्य निरासः ... ४६१-६३ यदि देवदत्तपदेनैव इतरार्थान्वितदेवदत्तस्य प्रतीतिः तदा द्विती यादिपदोच्चारणं व्यर्थम् ... ... ... ... ... ... यावन्ति वा पदानि तावतां वाक्यत्वम् ००० ... ... ... ४६१ गम्यमानस्यापि अभिधीयमानवत् पदार्थत्वात् ... ... ... पदप्रयोगः पदार्थप्रतिपत्त्यर्थः वाक्यार्थप्रतिपत्त्यर्थो वा विधीयते ? ४६२ विशेष्यपदं विशेषणसामान्येनान्वितं विशेष्यमभिधत्ते, विशेषणविशेषेण तदुभयेन वाऽन्वितम् ? ... ... ... ४६३ आट्टाभिमत-अभिहितान्वयवादस्य निरासः ... ... ४६४ पदैरभिहिता अर्थाः शब्दान्तरादन्वीयन्ते बुद्ध्या वा ? ... ... इति तृतीयः परिच्छेदः। ४५९ ४६४ सामान्यविशेषात्माऽर्थः प्रमाणस्य विषयः ... ... अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात् उत्पादव्ययध्रौव्यलक्षणपरिणामेना र्थक्रियोपपत्तेश्च... ... ... ... ... ... ... ४६६ ४६६
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy