________________
विषयानुक्रमः
४४९
४५२
विषयाः अर्थव्यभिचारवत् विवक्षाव्यभिचारस्यापि दर्शनात् कथं शब्दाः
विवक्षामपि प्रतिपादयेयुः ... ... ... ... ... बहिरर्थे प्रतिपत्तिप्रवृत्तिप्राप्त्यादिप्रतीतेः न विवक्षायास्तदधिरूढार्थस्य
वा वाचकः शब्दः ... ... ... ... ... ... ४४९ किं शब्दोच्चारणेच्छामानं विवक्षा, अनेन शब्देनामुमर्थं प्रतिपाद
यामि इत्यभिप्रायो वा विवक्षा? ... ... ... ... किं समयानपेक्षं वाक्यं विवक्षां गमयति समयसापेक्षं वा? ... ४५० स्खलक्षणस्य अनिर्देश्यत्वं हि तच्छब्देनाप्रतिपाद्य उच्येत प्रतिपाद्य वा? विकल्पप्रतिभास्यन्यापोहगता वाच्यता वस्तुनि प्रतिषिध्यते वस्तुगता __ वा वाच्यता ? ... ... ... ... ... ... ...
४५१ स्फोटवादः ... ... ... ... ... ... ... ४५१-५७ (वैयाकरणानां पूर्वपक्षः) वर्णा हि समस्ता व्यस्ता वा तद्वाचकाः? न अन्त्यवर्णस्य पूर्ववर्णानुगृहीतस्य अर्थप्रतिपादकत्वम् ... ... अन्त्यवर्णानुग्रहो हि अन्त्यवर्णं प्रति जनकत्वम् अर्थज्ञानोत्पत्तौ
सहकारित्वं वा? ... ... ... ... ... ... ४५२ संवेदनप्रभवसंस्काराश्च खोत्पादकविज्ञान विषयस्मृतिहेतवो नार्था
न्तरस्मृति विधातारः ... ... ... ... ... ... ४५२ न च पूर्ववर्णानपेक्षस्यैव अन्त्यवर्णस्य वाचकता ... ... ... ४५२ श्रोत्रविज्ञाने चासौ स्फोटः निरवयवोऽक्रमश्च प्रतिभासते ... ४५२ नित्यश्चासौ स्फोटोऽभ्युपगन्तव्यः ... ... ... ...
४५३ (उत्तरपक्षः) पूर्ववर्णध्वंसविशिष्टादन्यवर्णादर्थप्रतीतिः... ... ४५३ पूर्ववर्णविज्ञानाभावविशिष्टः तन्जनितसंस्कारसन्यपेक्षो वाऽन्त्यवर्णो
वाचकः ... ... ... ... ... ... ... पूर्ववर्णविज्ञानप्रभवसंस्काराणाम् अन्त्यवर्ण प्रति सहकारित्वस्य
प्रणाली ... ... ... ... ... ... ... ४५३ क्षयोपशमवशाच अविनष्टा एवं पूर्ववर्णसंविदः तत्संस्काराश्च
अन्त्यवर्णसंस्कारं कुर्वन्ति ... ... ... ... ..... पूर्वस्मृतिसव्यपेक्षो वाऽन्त्यो वर्णों वाचकः ... ... ... ४५४ वर्णा हि किं समस्ताः स्फोटं व्यञ्जयन्ति व्यस्ता वा ? ... ... ४५४ पूर्ववर्णैः स्फोटस्य संस्कारः किं वेगरूपः, वासनारूपः, स्थितस्था
पकाख्यो वा विधीयते? ... ... ... संस्कारश्च स्फोटखरूपः तद्धर्मो वा ? ... ... ... ... ४५५ पूर्ववर्णैः स्फोटसंस्कारः एकदेशेन क्रियते सर्वात्मना वा? ... स्फोटसंस्कारश्च स्फोटविषयसंवेदनोत्पादनम् आवरणापनयनं वा? ४५५
४५३
४५४