________________
४८
प्रमेयकमलमार्तण्डस्या
४४०
४४१
४४१
४४२
४४२
विषयाः अतः अपोहयो न गम्यगमकभावः अवस्तुखात् ... ... अपोहः वाच्योऽनाच्यो वा? .... ... ... ... ... वाच्योऽपि विधिरूपेण अन्यव्यावृत्त्या वा? ... ... नान्यापोहः अनन्यापोह इत्यत्र विधिरूपमेव वाच्यमुपलभ्यते ... विजातीयव्यावृत्तार्थानुभवक्रमेण जायमानविकल्पप्रतिविम्बेऽन्यापो
हसंज्ञाकरणेऽपि स विकल्पः पारमार्थिकार्थग्राही अभ्युपगन्तव्यः शब्दादर्थे प्रतिपत्तिप्रवृत्तिप्राप्तिप्रतीतेः स एव शब्दार्थो न तु
विकल्पप्रतिबिम्बमात्रम् ... ... ... ... ... ४४२ शब्दानां प्रतिनियतार्थे प्रवर्तकलात् वस्तुभूतार्थविषयता ... शब्दस्य अर्थवाचकत्वम् ... ... ... ... ... ४४२-४५१ (बौद्धस्य पूर्वपक्षः) अकृतसमया ध्वनयोऽर्थाभिधायकाः कृत
समया वा? ... ... ... ... ... ... ... द्वितीयपक्षे संकेतः-खलक्षणे, जातो, तद्योगे, जातिमत्यर्थे, वुद्ध्या___ कारे वा? ... ... ... ... ... ... ... समयः उत्पन्नेषु क्रियते अनुत्पन्नेषु वा?... ... ... ... (उत्तरपक्षः). सामान्य विशेषात्मन्यर्थे सङ्केतोऽभ्युपगम्यते न
जात्यादिमात्रे ... ... ... ... ... ... ... समानपरिणामापेक्षया व्यक्तिषु संकेतः संभवति ... ... ... सदृशपरिणामाभावे अन्यव्यावृत्तरेव नियमयितुमशक्यत्वात् ... ४४५ शब्देन चार्थस्य अस्पष्टाकारतया प्रतिभासः, अतः स्पष्टप्रति. . पत्त्यर्थ चक्षुरादीनामुपयोगः ... ... ... ... ... अतीतानागतादावपि स्वकाले सत्त्ववत्यर्थे संवादात् शब्दस्य
प्रामाण्यम् ... ... .... .... ... ... ... सामग्रीभेदादेव. विशदेतरप्रतिभासभेदो न तु विषयभेदात् ... अन्यदेवेन्द्रियग्राह्यमिति शब्देन कश्चिदर्थोऽभिधीयते न वा ? ... साक्षादिन्द्रियागोचरत्वे यदि पारम्पर्येण तद्विषयता तदा तज्जा
प्रतीतिः किमिन्द्रियजप्रतीतितुल्या, तद्विलक्षणा वा ? ... दाहशब्देन च किमग्निः उष्णस्पर्शः रूपविशेषः स्फोटः तदुखं . वाऽभिप्रेतम् ? ... ... ... ... ... ... ... यदि चाभावोऽभिधीयते भावो नाभिधीयते तदा कथम् अपूर्वे . स्वर्गादौ धर्मादौ वा. सुगतवाक्यात् प्रतिपत्तिः ... ... शब्दस्य अर्थावाचकत्वे सत्येतरव्यवस्थाऽभावः ... ... ...
४४९ परार्थानुमानवाक्यस्य अर्थागोचरत्वे कथं ततोऽमितार्थसिद्धिः?... सकलवचसां विवक्षामात्रविषयत्वे सर्व शब्दविज्ञानं प्रमाणं स्यात्
४४४
४४५
४४६
४४७
४४७
४४८
४४८
४४८
४४९
४४९