________________
. विषयानुक्रमः
م
م
م
س
س
س
م
विषयाः संकेतश्च अतीन्द्रियज्ञान विकलपुरुषाश्रितः, स चान्यथापि संकेतं ___ कुर्यात् .... .... .... . .०० . ... ... ... ... वेदः नित्यसम्बन्धवशादेकार्थनियतः अनेकार्थनियतो वा ? ... एकार्थनियतश्च किमेकदेशेन सर्वात्मना वा ... ... ... एकदेशेन चेत्; सकिमेकदेशः अभिमतैकार्थनियतः अनभिमतै__ कार्थनियतो वा ? ... ... ... ... ... ... अभिमतार्थेकनियतश्चेत् किं पुरुषात्स्वभावाद्वा? ... ... ... सम्बन्धश्च ऐन्द्रियः अतीन्द्रियः अनुमानगम्यो वा ? ... ... ४३० अनुमानगम्यत्वे लिङ्गम्-ज्ञानम् , अर्थः, शब्दो वा स्यात् ? ... . ४३० बौद्धाभिमतस्य अपोहस्य निरासः . ... ... ... ४३१-४५१ अर्थवन्तः शब्दाः नार्थाभावे दृश्यन्ते अतो न अन्यापोहमात्राभि
धायकाः . , ... .... .... ... ... ... ... ४३१ यत्नतः परीक्षितः शब्दोऽर्थवत्त्वेतरतां न व्यभिचरति ... ... ४३१ अन्यापोहाभिधायित्वे प्रतीतिविरोधः गवादिशब्देभ्यो हि विधि
रूपेण प्रत्ययः समुत्पद्यते ... ... ... ... ... ४३१ एकेन गोशब्देन च विधिनिषेधद्वयं न स्यात् ... ... ... ४३१ प्रथमञ्च गोशब्दश्रवणादगौरिति प्रतीयेत ... ... ... ४३२ अपोहलक्षणं सामान्यं पर्युदासरूपं प्रसज्यरूपं वा वाच्यं स्यात् ? अश्वादिनिवृत्तिलक्षणश्च को भावोऽभिप्रेतः ? ... ... ... ४३३ अपोहवादिनां मते विभिन्नसामान्यवाचिनां शब्दानां शाबलेयादि
विशेषशब्दानाञ्च पर्यायवाचिवं स्यात् ... ... ... ४३३ अपोह्यभेदादपि न शब्दभेदः प्रमेयाभिधेयादिशब्दानामप्रवृत्ति
प्रसङ्गात् . .... .... ... ... .... ... ... कथञ्च सदृशपरिणामाभावे शावलेयादीनामेव अगोपोहाश्रयवं न .. तु कर्काद्यश्वव्यक्तीनामिति ... ...
૪૪ न चापोहे संकेतः संभवति ... ... ... ... ... अपोहप्रतिपत्तौ च इतरेतराश्रयः... ... ... ... ... ४३५ अपोहपक्षे च नीलोत्पलादौ विशेषणविशेष्यभावो न स्यात् ? ४३६ अपोहश्च न कस्यचिद्विशेषणं खाकारानुरक्तबुद्ध्यनुत्पादकखात् वस्तुभूतं सामान्य शब्द विषयः. ... ... ... ... . ... अपोहो वस्तु अपोह्यखात् ........ ... ... ... ... ४३९ अपोहानां परस्परतो वैलक्षण्यमवैलक्षण्यं वा स्यात् ? ... ... .: ४३९ विभिन्नसामान्यवाचिनां शब्दानां परस्परतोऽपोहभेदः वासनामेद. निमित्तः वाच्यापोहमेदनिमित्तो वा ?... ... ... ... . ४३९
४३५