SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ সঈসা vত্ত ४१४ ४१४ ४१५ ४१५ ४१६ ४१८. ४१८ ४१९ ४२० विषयाः न उदात्तादयो व्यञ्जकधर्मा अपि तु शब्दधर्मा एव ... ... बुद्धितीव्रत्वञ्च किं-महत्त्वरहितस्यार्थस्य महत्त्वेनोपलम्भः, यथाव. स्थितस्यात्यन्तस्पष्टतया वा ग्रहणम् ... ... ... ... ताल्वादीनां व्यञ्जकत्वे तद्धर्मोपेतस्य शब्दस्य नियमेनोपलब्धिर्न ' स्यात् ... .... ... .... ... ... ... ... ध्वनयः श्रोत्रप्राह्या न वा? ... ... ... ... ... किं कारणानुविधायित्वमल्पलमहत्त्वयोः स्वभावसिद्धत्वादसिद्धम् , स्वभावतस्तद्रहितखात् कारणकृते ते न स्तः ? ध्वनयश्च प्रत्यक्षेण अनुमानेन अर्थापत्त्या वा प्रतिपन्नाः? . ... विशिष्टसंस्कृत्यन्यथानुपत्तेः ध्वनयः सन्ति इत्यपि न युक्तम् ... शब्दसंस्कारपक्षे कोऽयं शब्दसंस्कारः-शब्दस्योपलब्धिः, तस्यास्मभूतः क्वचिदतिशयः, अनतिशयव्यावृत्तिः, खरूपपरिपोषः, व्यकिसमवायः, तद्हणापेक्षग्रहणता, व्यञ्जकसन्निधानमात्रम् , आवरणविगमो वा ? ... ... ... ... ... ... व्यञ्जकैः किं क्रियते येन ते तैनिर्यमेनापेक्षते-योग्यता; किमात्मनः, शब्दस्य, इन्द्रियस्य वा ? ... ... ... ... ... न हि दिगाद्यपेक्षया ग्रहणमिष्यते अपि तु श्रवणान्तर्गतत्वेन ... आवरणविगमः संस्कारस्तु तदा स्यात् यदि आवरणं कुतश्चित्प्र. सिद्ध्येत् ... ... ... ... ... ... ... व्योमव्यापिनः बहवश्चैदावारकाः; ते किं सान्तरा निरन्तरा वा ? क्वचिदावरणविगमे सर्वत्र आवरणविगमात् सर्वशब्दश्रुतिः स्यात् अभिन्नदेशेऽभिन्नेन्द्रियग्राह्ये चावायें . आवरणभेदस्याभिव्यञ्जकमे दस्य चाप्रतीतेः . .... ... ... ... ... ... जलसेकादयो न भूमिगन्धस्य व्यञ्जका अपि तूत्पादका एव ... इन्द्रियसंस्कारपक्षे सकृत्संस्कृतं श्रोत्रं युगपन्निखिलवर्णान् शृणुयात् उभयसंस्कारपक्षे उभयदोषः . .... .... ... ... ... जले च उपलभ्यमानानामादित्यप्रतिबिम्बानामनेकखात् ... जलादित्यादिलक्षणसामग्रीवशात् मुखादिप्रतिबम्बं समुत्पद्यते शब्दस्य गमनागमनपक्षभाविनो दोषाः व्यजकवाय्वागमनेऽपि समानाः . ... ... ... ... ... ... ... सहजयोग्यतावशात् शब्दस्य अर्थप्रतिपादकत्वम् ... ... हस्तसंज्ञादिवच्छब्दार्थसम्बन्धस्य अनित्यत्वेऽपि अर्थप्रतिपत्ति___ हेतुता .... ... ... ... ... .... ... ... शब्दार्थसम्बन्धस्य नित्यत्वेऽपि तदभिव्यक्तौ अनवस्थादोषस्तुल्यः . ४२१ ४२१ ४२३ ४२३ ४२३ ४२४ ४२५ ४२५ ४२५ ४२७ ४२८ ४२० ४२९
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy