SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः: ... ४०४ विषयाः वेदः व्याख्यातः अव्याख्यातो वा खार्थप्रतीतिं कुर्यात् ? ..." व्याख्यानमपि खतः, पुरुषाद्वा ? ००० ... ... ... ... व्याख्याता चातीन्द्रियार्थद्रष्टा तद्विपरीतो वा ? ... ... ... मन्वादीनां प्रज्ञातिशयश्च स्वतः, वेदार्थाभ्यासातू, अदृष्टात्, . ब्रह्मणो वा स्यात् ? ... ... .... .... ... ... अश्रुतकाव्यादिवत् वेदार्थस्य संवादित्वे व्याचिख्यासितार्थनियमोन __ स्यात् अनेकार्थवाच्छब्दानाम् ... ... ... ... ००० नररचितरचनाविशिष्टलात् पौरुषेयो वेदः ... ... ... ४०२ शब्दनित्यत्ववादः ... ... ... ... ... ... ४०४-२७ (मीमांसकस्य पूर्वपक्षः) शब्दस्य नित्यत्वं स्वार्थप्रतिपादकलान्य. थानुपपत्तेः ... ... ... ... ... ... ... सम्बन्धावगमश्च प्रमाणत्रयसम्पाद्यः ... ... ... ... ४०४ सादृश्यादाप्रतिपत्तेः ... ... ... ... ... ... सादृश्यादर्थप्रतीतो भ्रान्तः शाब्दः प्रत्ययः स्यात् । ... ... ४०५ गलादीनां वाचकत्वं गादिव्यक्तीनां वा ? ... ... ...। ४०५ व्यक्तीनां वाचकत्वो किं गादिव्यक्तिविशेषो वाचको व्यक्तिमात्रं वा ? ४०५ व्यक्तिमात्रञ्च सामान्यान्तःपाति व्यक्त्यन्तर्भूतं वा? ... ... न विभिन्न देशादितयोपलभ्यमानलाद् गकारादीनां नानालम् ; __ अनेकप्रतिपतृभिः भिन्नदेशादितयोपलभ्यमानादित्यैनानेकान्तात् ४०६ विभिन्नदेशादितयोपलम्भश्च व्यजकध्वन्यधीनः ... ... नाप्येकेन भिन्नदेशोपलम्भात् घटादिवन्नानासम्; आदित्येनैवाने कान्तात् ... ... ... ... ... ... ... कुमारिलोक्ता प्रतिबिम्बनिराकरणपरा चर्चा . ... .... ४०८ .... ... प्रत्यभिज्ञाप्रत्यक्षेण च एक एव शब्दः प्रतीयते ... ... ... (उत्तरपक्षः). धूमादिवदनित्यस्यापि शब्दस्यावगतसम्बन्धस्य सादृश्यतोऽर्थप्रतिपादकत्वसंभवात् .... ..... ... ... सादृश्यस्य स्वरूपं व्यक्तिभ्यो भिन्नमभिन्नञ्च प्रतीयते ... ... ४११ लक्षितलक्षणया विशेषप्रतिपत्तिश्च अयुक्ता ... ... ... ४११ सामान्याद्विशेषः प्रतिनियतेन रूपेण लक्ष्येत साधारणेन वा ? ४११ जातिव्यक्त्योश्च सम्बन्धस्तदा प्रतीयते. पूर्व वा ?.... ... ... ४१२ ज़ाविळक्तिनिष्ठेति प्रत्यक्षेण प्रतीयते अनुमानेन वा? ... ... ४१२ वर्णेष्वपि अनुगतप्रत्ययस्य भावात् वर्णवमस्ति ... ... ४१३ अनेको गोशब्दः. एकेनैकदा विभिन्नदेशादितयोपलभ्यमानखात्. . . घटादिवत् ... ... ... ... ... ... . ... . .४१३ ४०५ r ४०६ ४०७ ४०९ . ४०९
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy