SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमाडस्या ३९३ ३९२ ३९२ ३९२ ९३ ३९४ ३९४ विषयाः अनादिसत्त्वरूपश्चापौरुषेयत्वं कथं प्रत्यक्षम् ? ... ... ... अनुमानञ्च कम्मरणहेतुप्रभवम्, वेदाध्ययनशब्दवाच्यखलिङ्ग जनितं वा कालखसाधनसमुत्थं वा ? ... ... ... ... कर्तुरस्मरणञ्च किं कर्तृस्मरणाभावः अस्मर्यमाणकर्तृकलं वा ? ... नित्यं हि वस्तु अकर्तृकं भवति न स्मर्यमाणकर्तृकं नाप्यसर्यमाण कर्तृकम् ... ... ... ... ... ... ... सम्प्रदायाविच्छेदे सति अस्मर्यमाणकर्तृकत्वमपि अनैकान्तिकम् स्मृतिपुराणादिवत् ऋषिनामाङ्किताः काण्वमाध्यन्दिनादिशाखाभेदाः कथमस्मर्यमाणकर्तृकाः ? ... ... ... ... ... एतास्तत्कृतवात्तन्नामभिरङ्किताः तदृष्टवात् तत्प्रकाशितवाद्वा ? ... कर्तृस्मरणं हि अध्यक्षेणानुभवाभावात् छिन्नमूलं प्रमाणान्तरेण वा ? 'वेदार्थानुष्ठानसमये कर्तुः स्मरणयोग्यत्वे सत्यप्यस्मर्यमाणकर्तृक खात्' इत्यपि अनैकान्तिकम् ... ... ... ... ... न च पौरुषेयत्वेन सह कर्तुः स्मरणयोग्यत्वस्य विरोधो येन तद्धतु विशेषणं स्यात् ... ... ... ... ... ... ... न चायं नियमो यदनुष्टानसमये कर्ता अवश्यमेव स्मर्तव्य इति अस्मर्यमाणकर्तृकत्वं वादिनः प्रतिवादिनः सर्वस्य वा ? ... ... अतः स्वातन्त्र्येण अपौरुषेयत्वं साध्यते पौरुषेयत्वसाधनमनुमानं वा बाध्येत ? ... ... ... ... ... ... ... अपौरुषेयत्वस्य खातन्त्र्येण साधनं प्रसङ्गो वा ? ... ... ... बाधापक्षे किमनेन पौरुषेयत्वसाधकानुमानस्य स्वरूपं बाध्यते विषयो वा? ... ... ... ... ... ... ... वेदाध्ययनवाच्यत्वं किं निर्विशेषणं कर्चस्मरणविशेषणविशिष्टं वा अपौरुषेयत्वं साधयेत् ? ... ... ... ... ... अपौरुषेयर्स किमन्यतः प्रमाणात् प्रतिपन्नमत एव वा? ... कञस्मरणं विशेषणं किमभावाख्यं प्रमाणम् अर्थापत्तिरनुमानं वा ? कालशब्दाभिधेयत्वाद्धेतोरपि न अपौरुषेयत्वसिद्धिः ... ... नापि आगमतोऽपौरुषेयत्वम् ... ... ... ... ... उपमानादपि नापौरुषेयत्वसिद्धिः ... ... ... ... ... अपौरुषेयत्वं विनानुपपद्यमानोऽर्थः किमप्रामाण्याभावलक्षणः, ___ अतीन्द्रियार्थप्रतिपादनखभावो वा, परार्थशब्दोच्चारणरूपो वा? अपौरुषेयत्वं प्रसज्यप्रतिषेधरूपं पर्युदासखभावं वा? ... ... पर्युदासपक्षे सत्त्वं किं निर्विशेषणम् अनादिविशेषणविशिष्टं वाऽपौ. रुषेयशब्दाभिधेयं स्यात् ? .... ...... .... ... ... ३९५ ३९५ ३९६ ३९७ ३९९ ३९९
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy