SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः ३८० "विषयाः बालव्युत्पत्त्यर्थम् उदाहरणादयोपि शास्त्रे अभ्युपग म्यन्ते न वादे ... ... ... ... ... ... दृष्टान्तोपनयनिगमनानां लक्षणानि ... ३७७ परार्थानुमानस्य लक्षणम् ... ... ... ३७८ वचनस्यापि तद्धेतुलादनुमानत्वम् ... ... ... ३७८ उपलब्ध्यनुपलब्धिभेदाद द्विधा हेतुः ३७९ अविरुद्धोपलब्धिर्विधौ पोढा ... ... ३७९ कारणहेतुसमर्थनम् ... ... ... ३७९ पूर्वोत्तरचरहेत्वोः समर्थनम् ... ... प्रज्ञाकराभिमतस्य भाव्यतीतयोः कारणत्वस्य निरासः ३८०-८२ कृत्तिकोदयस्य भाविरोहिण्युदयकार्यत्वे कथमभूद्भरण्युदयः इत्यनु___ मानम् ... ... ... ... ... ... ... ... ३८० अतीतानागतयोरेकत्र कार्ये व्यापारे च आखाद्यमानरसस्य अतीतो रसो भावि च रूपं हेतुः स्यात् ... ... ... ... ३८० भाविनो मरणादेः खकाले पूर्व सत्त्वम् अरिष्टादेर्वा ? ... ३८१ मरणारिष्टयोः कार्यकारणभावाऽभावेऽपि अविनाभावाद्गम्यगमक__ भावः संभाव्यत एव ... ... ... ... ... ... ३८२ सहचरहेतुसमर्थनम् ... ... ... ... ३८३-८४ अविरुद्धव्याप्योपलब्ध्यादीनामुदाहरणानि ३७९ विरुद्धोपलब्धिः प्रतिषेधे षोढा ... ... ... ३८५ अविरुद्धानुपलब्धिः प्रतिषेधे सप्तधा ... ... अनुपलब्धिश्चात्र दृश्यानुपलब्धिः विवक्षिता ३८६ एकज्ञानसंसर्गिपदार्थान्तरोपलम्मे योग्यतया संभावितो घटः निषिध्यते ... ... ... ... ... ३८७ विरुद्धानुपलब्धिर्विधौ त्रेधा ... ... ... ૨૮૮ कार्यकार्यस्य अविरुद्धकार्योपलब्धावन्तर्भावः ... ३८९ कारणविरुद्धकार्यस्य विरुद्धकार्योपलब्धावन्तर्भावः ३८९ आगमस्य लक्षणम् ... ... ... ... ... मीमांसकसम्मतस्य वेदापौरुषेयत्वस्य निरासः ... ३९१-४०३ अपौरुषेयलं हि पदस्य वाक्यस्य वर्णानां वा स्यात् ? ... ... वेदपदवाक्यानि पौरुषेयाणि पदवाक्यत्वात् भारतादिपदवाक्यवत् अपौरुषेयत्वसाधकं च प्रमाणं किं प्रत्यक्षम् , अनुमानम् , अर्थोप: . त्यादि वा... .... ...... ... ....... ... ... ... . ३९१ ३८६ . ... ... ३९१
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy