SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ४२ प्रमेयकालमार्तण्डया ३६३ विषयाः अविनाभावस्य अन्वयेन व्याप्त्यभावात् नान्वयो गमकवाङ्गम् ००० 'सदसवर्गः' इत्यनुमानेऽनेकवादिति हेतुः किं व्यतिरेकाभावात् केवलान्वयी विपक्षाभावाद्वा? ... ... ... ... ३६३ विपक्षामावस्यैव विपक्षता ... ... ... .... ... ... त्रिधा व्याप्तिः वहिाप्तिः, साकल्यव्याप्तिरन्ताप्तिश्चेति ... सकलव्याप्तिश्चेदन्वयः, सा कुतः प्रतीयते प्रत्यक्षादनुमानाद्वा ? ३६५ साध्यत्वञ्चासतः करणम् , सतो ज्ञापनं वा? ... ... ३६६ सात्मकं जीवच्छरीरं प्राणादिमत्त्वादित्ययं हेतुः कुतः केवलव्यति__ रेकी ? ... ... ... ... ... ... ... ... ३६६ व्यतिरेकश्च क्वचित् कदाचित् सर्वत्र सर्वदा वा? ... ... ३६७ पूर्ववत् कारणात्कार्यानुमानं शेषवत् कार्यात् कारणानुमानम् सामान्यतो दृष्टम्-अकार्यकारणादकार्यकारणानुमान सामान्यतोऽवि. नाभावादिति व्याख्यानमपि न युक्तम् ... ... ... पूर्ववत् पूर्वं व्याप्तिं गृहीला यदनुमानम् , शेषवत्परिशेषानुमान सामान्यतो दृष्टं विशिष्टव्यक्तौ सम्बन्धाग्रहणात् सामान्येन दृष्ट मिति च व्याख्यानम् असङ्गतम् ... ... ... ... ३६८ न चायं पूर्ववदादिभेदः युक्तः; परिशेषाद्यनुमानस्यापि पूर्ववत्त्वात् अविनाभावस्य लक्षणम् ... ... ... ... ... ३६९ सहभावस्य खरूपम् ... ... ... ... ... .... ३६९ क्रमभावस्य स्वरूपम् ... ... ... ... ... ... साध्यस्य लक्षणम् ... ... ... ... ... ... असिद्धष्टाबाधितानां साध्यविशेषणानां सार्थक्यम् ३६९-७० असिद्धविशेषणं प्रतिवाद्यपेक्षया इष्टञ्च वादिनः ...। ३७० क्वचिद् धर्मः साध्यः क्वचिच्च तद्विशिष्टो धर्मी ३७१ धर्मिणो लक्षणम् ... ... ... ... ... ... ३७१ विकल्पसिद्ध सत्तेतरयोः साध्यता ... ... व्याप्तिकाले धर्मः साध्यम् ... ... ... ... ... ३७२ प्रतिज्ञाप्रयोगस्य सार्थकता ... ... ४७३ प्रतिज्ञाया अवचनं किं साध्यसिद्धिप्रतिबन्धकलात् प्रयोजना भावाद्वा ? '... .... ... ... ... ... ... ३७३ प्रतिज्ञाहेतू एव अनुमानाङ्गम् ... ... ... ... ... ३७४ उदाहरणस्य अनुमानावयवत्वनिरासः... ... ... ३७४-७६ तद्धि किं साध्यप्रतिपत्त्यर्थमुपादीयते साध्याविनाभावनिश्चयार्थ वा व्याप्तिस्मरणार्थ वा ..... ........ .... ... ... ३७४ ३७१
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy