________________
विषयानुक्रमः ..
३५२
...
०००
विषयाः प्रमाणं तर्कः प्रमाणविषयपरिशोधकवाद प्रमाणं तकः प्रमाणानामनुग्राहकत्वात् ००० ... ...
३५३ तर्कस्योत्पत्तौ न. सम्बन्धग्रहणापेक्षा येन अनवस्था अनुमानस्य लक्षणम् ... ...
३५४ हेतुलक्षणम् ... ... ... ... ...
३५४ वौद्धाभिमतत्रैरूप्यस्य निरासः ... ... ००० ३५४-५६ त्रैरूप्यमानं हेतोर्लक्षणं विशिष्टं वा त्रैरूप्यम् ... ... ... ३५४ उदेष्यति शकटं कृत्तिकोदयादित्यत्र त्रैरूप्याभावेऽपि गमकलम् न श्रावणवस्य हेतोरसाधारणानैकान्तिकता ... ... ... सपक्षविपक्षयोहि हेतुरसत्त्वेन निश्चितोऽसाधारणः संशयितो वा ? ३५५ नैयायिकाभिमतपाञ्चरूप्यस्यखण्डनम् ... ... ...३५७-३६२ साध्याविनाभाविखव्यतिरेकेण नापरमबाधितविषयखमसत्प्रतिपक्षवं __ वा समस्ति ... ... ... ... ... ... ...
३५७ बाधाविनाभावयोर्विरोधात् ... ... ... ००० ०००
३५७ अध्यक्षागमयोः कुतो हेतुविषयवाधकलम् ? ... ... ... एकशाखाप्रभवत्वानुमानं कुतो भ्रान्तम्-अध्यक्षबाध्यत्वात् त्रैरूप्य___ वैकल्याद्वा? ... ... ... ... ... ... ... ३५८ अबाधितविषयत्वं निश्चितमनिश्चितं वा हेतोर्लक्षणम् ? ... ... ३५८ बाधाभावनिश्चयनिबन्धनं हि अनुपलम्भः संवादो वा? ... ... ३५८ सत्प्रतिपक्षे हि प्रतिपक्षस्तुल्यबलोऽतुल्यबलो वा स्यात् ? अतुल्यबलत्वं हि पक्षधर्मवादिभावाभावकृतमनुमानबाधाजनितं वा ? अनुपलभ्यमाननित्यधर्मकवं शब्दे तत्त्वतोऽप्रसिद्धं न वा ? ... साध्यधर्मान्विते धर्मिणि तत्प्रसिद्धं तदहिते वा?... ... .... नित्यधर्मानुपलब्धिः प्रसज्यप्रतिषेधरूपा पर्युदासरूपा वा? ... ३६१ एकस्य हेतोः यदि पक्षधर्मवाद्यनेकरूपतेष्यते तदा अनेकान्तसिद्धिः ३६१ परैः सामान्यरूपो हेतुरुपादीयते विशेषरूपो वा उभयमनुभयं वा ? सामान्यरूपश्चेत् ; तरि व्यक्तिभ्यो भिन्नसभिन्नं वा ? ... ... ३६१ अभिन्नश्चेत् ; कथञ्चित् सर्वथा वा? ... ... ... ... परैः किं साध्यते सामान्यं विशेषो वा उभयमनुभयं वा ? ... .... ३६२ नैयायिकाभिमतपूर्ववदादि-अनुमानत्रैविध्यस्य निरासः ३६२-६८ पूर्ववच्छेषवत् केवलान्वयि ... ... ...
३६२ पूर्ववत्सामान्यतोऽदृष्टं केवलव्यतिरेकि ... ... ... ...
३६२ पूर्ववच्छेषवत्सासान्यतोऽदृष्टमन्वयव्यतिरेकि ....... .... ... ३६२
३५९
३५९
س