SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ प्रदेयकमलमार्तण्डस्य २ ॥ ३४६ विषयाः प्रत्यभिज्ञाऽभावे 'यदृष्टमनु सितं का तदेव प्राप्तम्' इत्येकवाध्यव. सायाभावे प्रत्यक्षानुमानयोः प्रामाण्यं न स्यात् ... ... प्रत्यभिज्ञाभावे नैरात्म्यभावनाभ्यासश्च निष्फलः... ... ... नीलाद्यनेकाकाराक्रान्तं चित्रज्ञानमभ्युपगच्छद्भिः स एवायम्' • इति आकारद्वयाक्रान्तं प्रत्यभिज्ञानमप्यभ्युपगन्तव्यम् स एवायमिति आकारद्वयं कथञ्चित्परस्परानुप्रवेशेन आत्माधिकर णतया आत्मन्येव प्रतिभासते ... ... ... ... ... लुनपुनर्जातनखकेशादिवत् न निर्विषया प्रत्यभिज्ञा ... ... प्रत्यभिज्ञानविलोपे अनुमानस्याप्रवृत्तिरेव ... ... ... ... प्रत्यभिज्ञानस्याप्रामाण्यं हि गृहीतग्राहिलात् स्मरणानन्तरभावि___ खात्, शब्दाकारधारिखाद्वा बाध्यमानलाद्वा ? 'गोसदृशो गवयः' इति सादृश्यप्रत्यभिज्ञानं प्रमाणम् ... ... न सादृश्यप्रत्यभिज्ञानमनुमानरूपम् ; अनवस्थाप्रसङ्गात् ... सदृशाकारे च कुतः सदृशव्यवहारः? ... ... ... ... सादृश्यप्रतीतेः सङ्कलनात्मकलात् प्रत्यभिज्ञानलमेव नोपमानत्वम् सादृश्यज्ञानस्य उपमानत्वे वैलक्षण्यज्ञानं किन्नामकं प्रमाणम् ? ... संज्ञासंज्ञिसम्बन्धज्ञानरूपमुपमानं नैयायिककल्पितमपि न युक्तम् , - इदमस्साडूरं वृक्षोऽयमिति ज्ञानयोरपि पृथक् प्रमाणता स्यात् तर्कस्य लक्षणम् ... ... ... ... ... ... उपलम्भानुपलम्भशब्देन सकृत्पुनः पुनर्वा दृढतरं निश्चयानिश्चयौ ग्राह्यौ न तु प्रत्यक्षाऽप्रत्यक्षे ... ... ... ... ... तर्कस्याप्रामाण्यं किं गृहीतग्राहितात, विसंवादित्वाद्वा, प्रमाणविषय परिशोधकलाद्वा? ... ... ... ... ... ... न बौद्धाभिमतप्रत्यक्षपृष्ठभाविनो विकल्पाद् व्यातिप्रतिपत्तिः ... नानुमानेनापि व्याप्तिग्रहणम् ... ... ... ... ... योगिप्रत्यक्षस्यापि अविचारकतया न व्याप्तिग्राहकता ... ... योगिज्ञानं किं विकल्पमात्राभ्यासातू अनुमानाभ्यासाद्वा जायते ? योगी परार्थानुमानेन गृहीतव्याप्तिकमगृहीतव्याप्तिकं वा पर प्रति__ पादयेत् ? ... ... ... ... ... ... ... नापि मानसप्रत्यक्षाव्याप्तिप्रतिपत्तिः ... ... साध्यं च किमग्निसामान्यम् , अग्निविशेषः, अग्निसामान्यविशेषो वा ? ऊहापोह विकल्पज्ञानस्य प्रत्यक्षफलत्वेऽपि अनुमानलक्षणफलहेतु• खात्प्रामाण्यम् ..... .... .......... ... ... ... समारोपव्यवच्छेदकलात् प्रमाणं तर्कः ... ... .... ... ३४९ ३४९ ३५१ ३५१ ३५१ ३५१ ३५१ ३५२ ३५२
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy