________________
प्रदेयकमलमार्तण्डस्य
२
॥
३४६
विषयाः प्रत्यभिज्ञाऽभावे 'यदृष्टमनु सितं का तदेव प्राप्तम्' इत्येकवाध्यव.
सायाभावे प्रत्यक्षानुमानयोः प्रामाण्यं न स्यात् ... ... प्रत्यभिज्ञाभावे नैरात्म्यभावनाभ्यासश्च निष्फलः... ... ... नीलाद्यनेकाकाराक्रान्तं चित्रज्ञानमभ्युपगच्छद्भिः स एवायम्' • इति आकारद्वयाक्रान्तं प्रत्यभिज्ञानमप्यभ्युपगन्तव्यम् स एवायमिति आकारद्वयं कथञ्चित्परस्परानुप्रवेशेन आत्माधिकर
णतया आत्मन्येव प्रतिभासते ... ... ... ... ... लुनपुनर्जातनखकेशादिवत् न निर्विषया प्रत्यभिज्ञा ... ... प्रत्यभिज्ञानविलोपे अनुमानस्याप्रवृत्तिरेव ... ... ... ... प्रत्यभिज्ञानस्याप्रामाण्यं हि गृहीतग्राहिलात् स्मरणानन्तरभावि___ खात्, शब्दाकारधारिखाद्वा बाध्यमानलाद्वा ? 'गोसदृशो गवयः' इति सादृश्यप्रत्यभिज्ञानं प्रमाणम् ... ... न सादृश्यप्रत्यभिज्ञानमनुमानरूपम् ; अनवस्थाप्रसङ्गात् ... सदृशाकारे च कुतः सदृशव्यवहारः? ... ... ... ... सादृश्यप्रतीतेः सङ्कलनात्मकलात् प्रत्यभिज्ञानलमेव नोपमानत्वम् सादृश्यज्ञानस्य उपमानत्वे वैलक्षण्यज्ञानं किन्नामकं प्रमाणम् ? ... संज्ञासंज्ञिसम्बन्धज्ञानरूपमुपमानं नैयायिककल्पितमपि न युक्तम् , - इदमस्साडूरं वृक्षोऽयमिति ज्ञानयोरपि पृथक् प्रमाणता स्यात् तर्कस्य लक्षणम् ... ... ... ... ... ... उपलम्भानुपलम्भशब्देन सकृत्पुनः पुनर्वा दृढतरं निश्चयानिश्चयौ
ग्राह्यौ न तु प्रत्यक्षाऽप्रत्यक्षे ... ... ... ... ... तर्कस्याप्रामाण्यं किं गृहीतग्राहितात, विसंवादित्वाद्वा, प्रमाणविषय
परिशोधकलाद्वा? ... ... ... ... ... ... न बौद्धाभिमतप्रत्यक्षपृष्ठभाविनो विकल्पाद् व्यातिप्रतिपत्तिः ... नानुमानेनापि व्याप्तिग्रहणम् ... ... ... ... ... योगिप्रत्यक्षस्यापि अविचारकतया न व्याप्तिग्राहकता ... ... योगिज्ञानं किं विकल्पमात्राभ्यासातू अनुमानाभ्यासाद्वा जायते ? योगी परार्थानुमानेन गृहीतव्याप्तिकमगृहीतव्याप्तिकं वा पर प्रति__ पादयेत् ? ... ... ... ... ... ... ... नापि मानसप्रत्यक्षाव्याप्तिप्रतिपत्तिः ... ... साध्यं च किमग्निसामान्यम् , अग्निविशेषः, अग्निसामान्यविशेषो वा ? ऊहापोह विकल्पज्ञानस्य प्रत्यक्षफलत्वेऽपि अनुमानलक्षणफलहेतु• खात्प्रामाण्यम् ..... .... .......... ... ... ... समारोपव्यवच्छेदकलात् प्रमाणं तर्कः ... ... .... ...
३४९
३४९ ३५१ ३५१ ३५१
३५१
३५१
३५२
३५२