________________
विषयानुक्रमः अथ तृतीयः परिच्छेदः (उत्तरार्धम्)
ANWWW WWWW
-
३३६
३३६
विषयाः । परोक्षस्य लक्षण ... ... ... ००० ००० ... ३३५ परोक्षस्य मेदाः ००० ०००
३३५ स्कृतिलक्षणम् ... ...
३३५ स्मृतिप्रामाण्यवाद: ... ... ... ... ... ... ३३६-३३८ स्मृतिः प्रमाणं संवादकत्वात् ... ... ... (बौद्धादीनां पूर्वपक्षः) किं ज्ञानमात्रं स्मृतिः अनुभूतार्थविषयं
वा विज्ञानम् ? ... ... ... ... ... ... ३३६. 'अनुभूते जायमानम्' इति केन प्रतीयते अनुभवेन स्मृत्या वा ? नचानुभूतता प्रत्यक्षगम्या यतस्तां अनुभवानुसारिस्मृतिर्जानीयात् (उत्तरपक्षः) न ज्ञानमात्रं स्मृतिः किन्तु तदित्याकारं प्रागनुभूत
वस्तुविषयं विज्ञानम् ... ... ... ... ... 'अनुभूते स्मृतिः' इति अनुभवस्मरणपर्यायव्यापिना आत्मना ' प्रतीयते ... ... ... ... ... ...
३३६ परिच्छित्तिविशेषसद्भावान गृहीतग्राहितया स्मृतिरप्रमाणम् ... विशदं भावनाज्ञानं तु न प्रमाणम् ... ... ... ... ३३७ अनुभूतविषयत्वात्स्मरणस्याप्रामाण्ये अनुमानाधिगते वह्नौ प्रवर्त
मानं प्रत्यक्षमप्यप्रमाणं स्यात् ... ... ... ... ... असत्यतीतेऽर्थे प्रवर्तनं तु प्रत्यक्षेऽप्यविशिष्टम् ... ... ... ३३७. सम्बन्धाभावात्तस्याः विसंवादकत्वं कल्पितसम्बन्धविषयवाद्वा
सतोऽप्यस्य अनया विषयीकर्तुमशक्यत्वाद्वा ? ... ... लिंगलिंगिसम्बन्धः किं सत्तामात्रेण अनुमानप्रवृत्तिहेतुः तद्दर्शनात्
तत्स्मरणाद्वा? ... ... ... ... ... ... ... ३३० व्याप्तिस्मरणस्य प्रामाण्यमनुमानप्रामाण्यवादिना तु खीकर्तव्यमेव समारोपव्यवच्छेदकखाच प्रमाणं स्मृतिः ... ... ... ... ३३८ प्रत्यभिज्ञानस्य लक्षणम् ... ... ... ... ... ३३८० न प्रत्यभिज्ञानं प्रत्यक्षम् ; इन्द्रियान्वयव्यतिरेकानुविधानाभावात् . ३३९ स्मृतिनिरपेक्षता. च प्रत्यक्षस्य सुप्रतीता .... ... ... ...
३३९ प्रत्यभिज्ञा हि पूर्वोत्तरविवर्त्तवर्सेकसविषया ... ... ... अयं स इति प्रत्यक्षस्मरणव्यतिरेकेणाप्यस्ति पूर्वोत्तरविवर्त्तवर्येक · · द्रव्यविषयं प्रत्यभिज्ञानम् . ...... .... ... ..... ..... ३४० प्रत्यभिज्ञानानभ्युपगमे यत्सत्तत्सर्व क्षणिकमित्यनुमानं व्यर्थम् ... . ३४१
३३७.
३३७.
३३०
३३९