SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ দুলাভজ্ঞা ३२६ m ૨૨૮ ३२८ س विषया: अनेकान्तज्ञानमेवा. वस्तुतोऽवाधितं प्रतीयमाने विरोधाद्यनवकाशात इतरेतराभावात् खपरदेशादिषु सत्त्वासत्त्वे नाभ्युपगन्तुं युक्त इतरेतराभावस्य प्रतिक्षेपात् ... ... ... ... ... ३२६ स हि घटाद्भिन्नोऽभिन्नो वा? ... ... ... ... ... 'द्विविधोऽनेकान्तः क्रमानेकान्तः अक्रमाऽनेकान्तश्च ... ... अनेकान्तेऽपि अनेकान्तः, प्रमाणपरिच्छिन्नानेकान्तस्य नयपरि: च्छेचैकान्ताऽविनाभावित्वात् ... ... ... ... ... ३२७ चैतन्यविशेषे अनन्तज्ञानादावस्थानस्यैव वस्तुतः मोक्षवम् ... ३२७ उत्पत्तिमत्त्वाज्ज्ञानस्य अचेतनले अनुभवेन व्यभिचारः... ... ३२७ ज्ञानादीनां चेतनसंसर्गाचेतनत्वे शरीरादीनामपि चैतन्यप्रसङ्गः ... ३२७ ततो नाऽचेतना ज्ञानादयः स्वसंवेद्यत्वात्... ... ... ... सुखात्मको मोक्षः चेतनात्मकत्वे सत्यखिलदुःखविवेकात्मकत्वात् ३२८ अनन्तं तत् आत्मस्वभावत्वे सति अपेतप्रतिबन्धकलात् ... श्वेतपटामिमतायाः स्त्रीमुक्तेः निरास: ... ... ... ३२८-३३४ मोक्षहेतुः ज्ञानादिपरमप्रकर्षः स्त्रीषु नास्ति परमकर्षवात् ... ३२८ अयं नियमः-यद्वेदस्य मोक्षहेतुपरमप्रकर्षः तद्वेदस्य सप्तमपृथिवी गमनकारणपापप्रकर्षोप्यस्ति ... ... ... ... परमप्रकर्षवाद्वा हेतोः स्त्रीणां मोक्षहेतुपरमप्रकर्षाभावः ... स्त्रीणां मायाबाहुल्यमस्ति न तु तत्परमप्रकर्षः ... ... ... ३२९ स्त्रीणां संयमो न मोक्षहेतुः नियमेनर्द्धिविशेषाहेतुवात् ... सचेलसंयमत्वाच्च न स्त्रीणां संयमः मोक्षहेतुः ... ... स्त्रियो न मोक्षहेतुसंयमवत्यः साधूनामवन्द्यत्वात् ... ... बाह्याभ्यन्तरपरिग्रहवत्त्वाचन स्त्रियो मोक्षहेतुसंयमवत्यः ... गृहीतेऽपि वस्त्रे जन्तूपघातस्तदवस्थ एव... ... ... ... बाह्याभ्यन्तरपरिग्रहत्यागरूपः संममः कथं याचनसीवनाद्युपाधि__मति वस्त्रे गृहीते स्यात् ... ... ... ... ... ३३१ जन्तुरक्षागण्डादिप्रतीकारार्थ पिच्छौषधादिग्रहणं न परिग्रहो ममे- दम्भावासूचकत्वात् ... ... ... ... ... ... बुद्धिपूर्वकं हि पतितं वस्त्रं हस्तेनादाय परिदधानोऽपि कथं मूर्छा रहितः स्यात् .... ... ... ... ... ... पुंवेदं वेदन्ता इत्यागमः भाववेदापेक्षयैव ग्राह्यः ... .. स्त्रीखान्यथानुपपत्तश्च न तासां मोक्षप्राप्तिः ... ... नास्ति स्त्रीणां मोक्षः पुरुषादन्यखात् ... ... ... नास्ति स्त्रीणां मोक्ष उत्कृष्टध्यानफलखात् सप्तमनरकगमनवत् ... इति द्वितीयः परिच्छेदः। ३२८ ३२९ س س سه سه سه ३३० ३३१ س س س س سه
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy