SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः More ३१० ३१८ ३१० ३१८ ३१९ ३२० ३२० विषयाः सन्तानत्वं हेतुः सामान्यरूपो विशेषरूपो वा ? ... ... ... विशेषरूपमपि उपादानोपादेयभूतबुद्ध्यादिलक्षणक्षणविशेषरूपम् , पूर्वापरसमानजातीयक्षणप्रवाहमात्ररूपं वा ?... ... ... शब्दप्रदीपादीनामत्यन्तोच्छेदाभावात् साध्यविकलो दृष्टान्तः ... बुद्ध्यादिसन्तानो नात्यन्तोच्छेदवान् तथानुपलभ्यमानत्लादिति सत्प्र. तिपक्षश्च ... ... ... ... ... ००० ००० तत्त्वज्ञानस्य विपर्ययादिव्यवच्छेदक्रमेण धर्माधर्मादिनाशहेतुत्वेऽपि न वुद्ध्यादिविनाशहेतुता ... ... ... ... ... इन्द्रियजानां तु वुद्ध्यादीनां नाशोऽस्माभिरप्यभ्युपगम्यत एव ... उपभोगात्कर्मणां प्रक्षये तदुपभोगकाले समुत्पन्नाऽभिलाषादपूर्वक मप्रादुर्भावोऽवश्यम्भावी ... ... ... ... ... आनन्दरूपता तु मोक्षे खीक्रियते एव किन्तु सा परिणामिनी नैकान्तनित्या ... ... ... ... ... ... ... तत्संवेदनस्योत्पत्तिकारणञ्च ज्ञानावरणादिप्रतिबन्धकक्षय एव ... विशुद्धज्ञानोत्पत्तिरूपोऽपि मोक्षोऽभीष्ट एव, परन्तु चित्तसन्तानः सान्वयोऽभ्युपगन्तव्यः ... ... ... ... ... सन्तानक्याद्बद्धस्यैव मोक्षे यदि सन्तानार्थः परमार्थः सन् तदा . आत्मैव नामान्तरेण उक्तः ... ... ... ... ... सान्वयचित्तसन्तत्यभावे च प्रत्यभिज्ञानादिप्रादुर्भावो न स्यात् ... सुषुप्तावस्थायां ज्ञानसद्भावेऽपि न जाग्दवस्थातोऽविशेषः; तदानीं ज्ञानस्य मिद्धनाभिभूतत्वात् ... ... ... ... ... मिद्धेनाभिभवश्च स्वरूपसामर्थ्यप्रतिबन्धलक्षणोऽभ्युपगम्यते। ... खापलक्षणार्थनिरूपणमप्यस्ति 'एतावत्कालं निरन्तरं सुप्तः एताव कालञ्च सान्तरम्' इत्यादिरूपम् ... ... ... ... गाढोऽहं तदा सुप्त इति स्मरणमेव च तादालिकानुभवे प्रमाणम् सुषुप्तावस्थायां विज्ञानाभावं स एवात्मा प्रतिपद्यते पार्श्वस्थो वा ? शानान्तरात्तदभावगतो; किं तत्कालभाविनः जाग्रत्प्रबोधकाल भाविनो वा? .... ... ... ... ... ... ... 'चैतन्यप्रभवप्राणादिः जाग्दवस्थायां प्राणादिप्रभवप्राणादिश्च सुषुप्तावस्थायाम्' इत्यपि न युक्तम् ; सुषुप्तेतरावस्थयोः प्राणादेविशे षाभावात् .... ... ... ... ... ... ... सुषुप्तादौ चाद्यः प्राणादिः कुतो जायताम् ? ... ... ... खापसुखसंवेदनं चात्र सुप्रतीतमेव ... ... ... ... ३२० ३२१ ३२१ ३२२ ३२३ ३२३ ३२३ ३२३ ३१४ ३२५ ३२५
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy