________________
प्रमेयकमलमार्तण्डस्य
प्र०
३१० ३११
३१२
३१२
३१३
३१३ ३१३ ३१३
३१३
३१४
विषयाः नित्यञ्चत ; तत्संवेदनं नित्यमनित्यं वा ? ... ... ... ...। सांसारिकसुखेन सह नित्यसुखस्यावस्थानात् सुखद्वयोपलम्भः स्यात् अनित्यं हि सुखं न योगजधर्मानुगृहीतान्तःकरणसंयोगात् ; मुक्ती
योगजधर्माभावात् ... ... ... ... ... ... यदि मुक्त्यवस्थायां सुखं नित्यं तदा देहादिकमपि नित्यं कल्पनीयम् सुखस्वभावत्वं च किं सुखखजातिसम्बन्धिलं सुखाधिकरणलं वा ? अत्यन्तप्रियवुद्धिविषयत्वमनन्यपरतयोपादीयमानवं च साधनम
सिद्धम् ; दुःखितायामात्मन्यप्रियवुद्धरपि भावात् ... ... आनन्दं ब्रह्मणो रूपमित्यत्र आनन्दशब्दो हि दुःखाभावे प्रयुक्त
खागौणः ... ... ... ... ... ... ... आत्मस्वरूपात्तन्नित्यं सुखमव्यतिरिकं व्यतिरिक्तं वा? ... ... वौद्धाभिमतो विशुद्धज्ञानोत्पत्तिरूपोऽपि मोक्षो न युक्तः ... रागादिमतो ज्ञानात् तद्र हितस्य उत्पत्त्ययोगात् ... ... ... बोधाद्बोधरूपत्वे हि पूर्वकालभाविवं समानजातीयत्वमेकसन्तानलं
वा न हेतुः व्यभिचारात् ... ... ... ... ... सुपुप्तावस्थायां ज्ञानाभ्युपगमे जाग्रदवस्थातो न कश्चिद्विशेषः ... अभ्यासाद्रागादिविनाशो न युक्तः; सौगतमते विनाशस्य निर्हेतु
कत्वात् अभ्यासानुपपत्तेश्च ... ... ... ... ... जैनाभिमताऽनेकान्तभावनातोऽपि न मोक्षः ... ... ... अनेकान्तज्ञानं मिथ्यैव विरोधादिदोषात् ... ... ... ... खदेशादिषु सत्त्वं परदेशादिषु असत्त्वमितरेतराभावादिष्यत एव मुक्तावपि अनेकान्तः स्यात्तथा च स एव मुक्तः संसारी चेति
प्राप्तम् ... ... ... ... ... ... ... ... आत्मैकत्वज्ञानात् परमात्मलयरूपो मोक्षोऽपि न युक्तः ... आत्मैकत्वज्ञानस्य मिथ्यारूपत्वात् ... ... ... ... ... शब्दाद्वैतज्ञानमपि मिथ्यारूपवान्न निःश्रेयससाधनम् ... ... सांख्याभिमतप्रकृतिपुरुषविवेकोपलम्भात्स्वरूपे चैतन्यमानेऽव
स्थानं मोक्षः इत्यपि असङ्गतमेव ... ... ... ... प्रधानं हि पुरुषस्थं निमित्तमपेक्ष्य पुरुषार्थसाधनाय प्रवर्तते अन
पेक्ष्य वा? ... ... ... ... ... ... ... यद्यपेक्ष्य प्रवर्तते तदा किमपेक्ष्यं विवेकानुपलम्भोऽदृष्टं वा ? ... चिद्रूपेऽवस्थानमिति न युक्तम् ; चिद्रूपताया अनित्यत्वात् चिद्रूपता आत्मनोऽभिन्ना भिन्ना- वा? ... .... ... ... (उत्तरपक्षः) वुद्ध्यादीनामात्मनः सर्वथा भिन्नानाम् आत्मगुणख
मेव असिद्धम्. ... ...... .... . ... ... ... ...
३१४
३१५
३१५
३१५ ३१५ ३१५
३१६
३१६
३१७
१७