________________
विषयानुक्रमः
३०४
३०५ ३०५
mr mm
विषयाः मोहनीयाभावेऽपि यदि अन्यकर्मोदयः कार्यकारी तदा परघातोद__यात् परान् ताडयेत् परैस्ताज्येत वा ... ००० ... यदि मोहनीयनिरपेक्षः कर्मोदयः कार्यकारी तदा अप्रमत्तादिषु ___ वेदोदयात् मैथुनादिकं स्यात् ००० ... ... ... नामादीनां शुभप्रकृतीनां केवलिनि अप्रतिबद्धत्वात् खकार्यकारिता ३०३ बुभुक्षा च न मोहनीयानपेक्षस्य वेदनीयस्यैव कार्यम् ... ... ३०४ भोजनाकांक्षा च प्रतिपक्षभावनातो निवर्त्तते स्याद्याकासावत् ... बुभुक्षायां केवली किं समवशरणास्थित एव भुङ्क्ते, चर्यामार्गेण वा
गला? ... ... ... ... ... ... ... ... 'देवा आहारं सम्पादयन्ति' इति च निष्प्रमाणकम् ... ... चर्यामार्गेण चेत् ; किं गृहं गृहं गच्छति एकस्मिन्नेव वा गृहे
भिक्षालाभं ज्ञावा प्रवर्तते ? ... ... ... ... ... भोजनं च किमेकाकी करोति शिष्यैर्वा परिवृतः?... ... ... केवली भुक्ता प्रतिक्रमणादिकं करोति वा न वा? ... ... किमर्थं चासौ भुङ्क्ते-शरीरोपचयार्थ ज्ञानध्यानसंयमसिद्ध्यर्थं क्षुद्वेद
नाप्रतीकारार्थ प्राणत्राणार्थ वा ? ... ... ... ... 'एकादश जिने' इति आगमस्य च एकेन अधिका न दश इत्यर्थ
कत्वेन परीषहनिषेधपरत्वमेव ... ... ... ... ३०६ 'भोजनं कुर्वाणो भगवान् नावलोक्यते' इत्यत्रादर्शनेऽयुक्तसे विवादे
कान्तमाश्रित्य भुङ्क्ते इति कारणम् , बहलान्धकारस्थितभोजनं
वा, विद्याविशेषेण खस्य तिरोधानं वा? ... ... ... कथश्चादृश्याय दातृभिः भोजनं दीयते ... ... ... ... मोक्षस्वरूपविचारः ... ... ... ... ... ...३०७-३२८ (नैयायिकस्य पूर्वपक्षः) वुद्ध्यादिविशेषगुणोच्छेदरूपो मोक्षः
वुद्ध्यादिसन्तानस्य अत्यन्तमुच्छिद्यमानखात् ... ... ... ३०७ आरब्धशरीरेन्द्रियविषयकार्ययोः धर्माधर्मयोः फलोपभोगात्
प्रक्षयः ... ... ... ... ... ... ... ... नाभुक्तं क्षीयते कर्म ... ... ...... ... ... ... 'यथैधांसि' इत्यागमोऽपि फलोपभोगद्वारैव कर्मक्षयं समर्थयति ... अन्ये तु मिथ्याज्ञानजनितसंस्काराख्यसहकारिणोऽभावाद्विद्यमानान्यपि कर्माणि न जन्मान्तरे फलादानसमर्थानि इति मन्यन्ते;
तेषां कर्मणां नित्यखापत्तिः ... ... ... ... ... नित्यनैमित्तिकानुष्ठानं च प्रत्यवायपरिहारार्थम् ... ... ... वेदान्त्यभिमता आनन्दरूपता तु मोक्षस्यायुक्ता; यतो हि सुखं मोक्षे नित्यमनित्यं वा ? . ... ... ... ... ...
३०८
سب سے سم
३१०