SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ प्रमेयकालमार्चण्डस्य २९८ २९९ विषयाः सुखादिसमन्वयश्च शब्दादिष्वसिद्ध एव ... ... ... ... २९५ प्रसादतापादिकार्योपलम्भात् प्रधानान्वितत्वम् अनैकान्तिकमेव चेतनलादिधर्मैः पुरुषाणां नित्यवादिधमैश्च प्रधानपुरुषाणां समन्व. येऽपि नैककारणपूर्वकत्वम् ... ... ... ... ... २९६ प्रेक्षावत्कारणमेवेभ्यो हेतुभ्यः साध्यते कारणमात्रं वा? ... २९६ प्रधानात्मनि महदादीनामविभागश्चायुक्तः; प्रलयकालस्याभावात् महदादीनां लयश्च पूर्वखभावप्रच्युतौ भवेदप्रच्युतौ वा? ... २९७ सेश्वरसांख्यवादिमतनिरासः ... ... ... ... २९७-९९ (पूर्वपक्षः) प्रधानं हि ईश्वरापेक्षं कर्तृ ... ... ... ... प्रधानगतं सत्त्वरजस्तमोगुणानाश्रित्य ईश्वरः स्थित्युत्पत्तिप्रलयहेतुः २९० (उत्तरपक्षः) प्रकृतीश्वरयोः सर्गाइन्यतमकार्यकाले तदपरकार्यद्वय सामर्थ्यमस्ति न वा? ... ... ... ... ... ... प्रधानवृत्तिसत्त्वादीनामुद्भूतवृत्तित्वं नित्यमनित्यं वा ? ... ... अनित्यं चेत् ; किं प्रकृतीश्वरादेव, अन्यतो, वा हेतोः, स्वतन्त्रो वा प्रादुर्भावः स्यात् ? ... ... ... ... ... ... २९९ भाव आत्मानं जनयति निष्पन्नोऽनिष्पन्नो वा ? ... ... ... २९९ सितपटाभिमतस्य केवलिकवलाहारस्य निरासः ...२९९-३०७ कवलाहारकारिणः केवलिनः अनन्तचतुष्टयस्वभावाभावः अस्मदादिसुखादेः कादाचित्कतया भोजनादिभ्यः समुत्पादः न तु . भगवत्सुखस्य अनन्तस्य ... ... ... ... ... केवली न भुङ्क्ते रागद्वेषाभावाऽनन्तवीर्यसद्भावान्यथाऽनुपपत्तेः भोजनं कुर्वतां साधूनां परमार्थतो वीतरागवाभावः ... ... कवलाहारित्वे च सरागलप्रसङ्गः ... ... ... ... कवलाहाराभावेपि नोकर्मकर्मादानलक्षणाहारसद्भावात् देहस्थि तिरविरुद्धा ... ... ... ... ... ... ... कवलाहारं विनापि त्रिदशाण्डजादीनामाहारिवं भवति ... ... केवलिनः औदारिकशरीरस्थितिर्हि परमौदारिकरूपा अतः आहा राभावेऽपि तत्स्थितिः ... ... ... ... ... ... ३०१ केशादिवृद्ध्यभाववत् भुक्त्यभावोऽपि केवल्यवस्थायामभ्युपगन्तव्यः तपोमाहात्म्याच्चतुरास्यत्वादिवत् अभुक्तिपूर्वकत्वेऽपि देहस्थितौ को विरोधः ... ... ... ... ... ... ... आयुःकर्मैव हि प्रधानं देहस्थिति निमित्तम् ... ... ... वेदनीयकर्मसद्भावाच तत्फलमात्रं सिद्ध्येन पुनर्भुक्तिः ... ... असातवेदनीयं च मोहकर्माभावात् सामर्थ्यविकलं न खकार्यकारि २९९ २९९ ३०० ३०० ३०० ३०० ३०१ ا ३०२ ३०२ ६०९ سه س ३०३
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy