SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः २८३ २८५ २८६ २८७ २८८ विषयाः वार्तिककारोक्तप्रमाणस्य रूपादिमत्त्वादेः निरासः 'सर्गादौ पुरुषाणां व्यवहारः' इत्यत्र उत्तरकालं प्रबुद्धानामिति विशे_षणमसिद्धम् ... ... ... ... ... ... ... स्थित्वाप्रवृत्तरिति तु ईश्वरेणैव व्यभिचारि ... ... ... २८४ क्षित्यादिकं नैकस्वभावभावपूर्वकं विभिन्नदेशकालाकारलात् इत्य नेन ईश्वरनिरासः ... ... ... ... ०० ... प्रकृतिकर्तृत्ववादः ... ... ... ... ... ... २८५-२८७ (सांख्यस्य पूर्वपक्षः) निखिलजगत्कर्तृवात् प्रकृतेरेव अशेषज्ञता २८५ प्रकृतेर्महान् ततोऽहंकारः इत्यादि सृष्टिप्रक्रिया ... ... ... २८५ प्रकृत्यात्मका एवैते महदादिभेदाः ... ... ... ... २८६ त्रिगुणमित्यादि प्रधानस्य लक्षणम् ... .. ... .... व्यक्ताऽव्यक्तयोः लक्षणम् ... ... ... ... ... ... २८६ प्रधानात्मनि च महदादीनाम् असदकरणादुपादानग्रहणादिहेतुपञ्च कात् सद्भाव: ... ... ... ... ... ... ... भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृत्तरित्यादिहेतुपञ्चकात् - कारणभूतस्य प्रधानस्य सिद्धिः ... ... ... ... ( उत्तरपक्षः) प्रकृत्यात्मकले महदादीनां ततः कार्यतया प्रवृत्ति. विरोधः ... ... ... ... ... ... ... २८९ न च नित्यस्य कारणभावोऽस्ति ... ... ... ... ... परिणामश्च भवन् पूर्वरूपत्यागाद्वा भवेदत्यागाद्वा? ... .... सर्वथा पूर्वरूपत्यागः कथञ्चिद्वा. ? ... ... ... ... ... २९० प्रवर्तमानो निवर्तमानश्च धर्मो धर्मिणोऽर्थान्तरभूतोऽनर्थान्तर__ भूतो वा ? ... ... ... ... ... ... ... २९१ यच्च सत्कार्यवादसमर्थनाय हेतुपञ्चकं तदसत्कार्यवादेऽपि समानम् २९१ सर्वथा सत्कार्यं कथञ्चिद्वा? ... ... ... ... ... शक्तिरूपेण सत् चेत् ; तच्छक्तिरूपं दध्यादेर्भिन्नमभिन्नं वा ? ... अभिव्यक्ती कारणानां व्यापारे अभिव्यक्तिः पूर्वं सती असती वा ? एतेषां हेतूनां संशयविनाशनं निश्चयोत्पादनं च सत्कार्यवादे दुर्घटम् निश्चयस्य अभिव्यक्तिः किं खभावाविशयोत्पत्तिः, तद्विषयज्ञानम् , तदुपलम्भावरणविगमो वा ? ... ... ... ... .... २९३ अतिशयश्च सन् असन्वा क्रियेत? ... ... ... ... २९३ बन्धमोक्षाभावश्च सत्कार्यवादिनाम् .... ... ... ... २९४ नहि यदसत् तस्क्रियते एवेति व्याप्तिः, किन्तु यत्क्रियते तत्प्रा गुत्पत्तेः कथञ्चिदसदेव ... ... ... भेदानां परिमाणस्य अनेककारणपूर्वकत्वेऽप्यविरोधः ... ... २९. २९० २९१ २९२ २९२ २९४
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy