SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डस्य २७० २७० ७० २७१ २७१ २७२ २७२ २७३ . . . विषयाः महाभूतादिव्यक्तं चेतनाधिष्ठितं रूपादिमत्त्वात् अनित्यवाद्वैति वार्ति. केकारोक्ते प्रमाणे .... .... ... .... ... ... अविद्धकर्णोक्तं च प्रमाणं रूपादिमत्त्वादिति ... ... ... सर्गादौ पुरुषव्यवहारः परोपदेशपूर्वक इत्यादि प्रशस्तमत्युक्तं प्रमाणम् ... .... .... .... ... ... .. स्थित्वा प्रवृत्तेः इति उद्योतकरोक्तं प्रमाणम् ... ... ... (उत्तरपक्षः) किमिदं सावयवत्वं येन कार्यत्वं साध्यते; किम् सहावयवैवर्तमानलम् , तैर्जन्यमानत्वं वा, सावयवमिति वुद्धिविषयत्वं वा ?... .... ... ... ... ... ... प्रागसतः स्वकारणसमवायात् सत्तासमवायाद्वा कार्यवसिद्धौ कुतः प्राक् ? ... ... ... ... ... ... ... ... कारणसमवायाचेत् , तत्समवायसमये प्रागिवास्य खरूपसत्त्वस्या भावो न वा? ... ... ... ... ... ... ... सत्ता सती असती वा? ... ... ... ... ... ... क्षित्यादेः कथञ्चित्कार्यत्वं सर्वथा वा ? ... ... ... बुद्धिमत्कारणमित्यत्र हि बुद्धिः बुद्धिमतो भिन्ना अभिन्ना वा ?... बुद्धिश्च ईश्वरे व्याह्या वर्तते अव्याया वा ? ... ... ... ईश्वरबुद्धिः क्षणिका अक्षणिका वा? ... ... ... ... कार्यवं च अक्रियादर्शिनोऽपि कृतवुद्ध्युत्पादकवलक्षणं क्षित्यादौ नास्ति इत्यसिद्धो हेतुः ... ... ... ... ... न चैतत्कार्यसमं नाम जात्युत्तरम् ... ... ... ... स्थावरादौ कर्बभावानिश्चये गगनादौ रूपाद्यभावानिश्चयः स्यात् शरीराभावे ज्ञानचिकीर्षाप्रयत्नाधारवस्याप्यसंभवात् ... ... अचेतनं चेतनाधिष्ठितमित्यस्य निरासः ... ... ... ... न च कारकशक्तिपरिज्ञानाविनाभावि तत्प्रयोक्तृतम् तस्यानेकधोप लम्भात् ... ... ... ... ... ... ... कार्यमात्राद्धि कारणमात्रानुमाने विशेषविरुद्धताऽसम्भवः न पुनर्बु. द्धिमत्कारणानुमाने ... ... ... ... ... ... कारुण्यात् सर्गविधाने सुखोत्पादकस्यैव शरीरादिसर्गस्य उत्पादकत्वम् धर्माधर्मयोरपि ईश्वरायत्तवात् ... ... ... ... ... अपवर्गविधानार्थं च सृष्टिविधाने कथमपूर्वसञ्चयकर्तृवम्... ... न ह्ययं नियमो यन्निखिलकार्यमेकेनैव कर्तव्यं नाप्येकनियतैर्बहु भिरिति अनेकधा कार्यकर्तृलोपलम्भात् ... ... ... समर्थखभावस्येश्वरस्य सहकार्यपेक्षाप्ययुक्ता ... ... ... सहकारिणोऽपि तदायत्तोत्पत्तयः अतदायत्तोत्पत्तयो वा? ... २७३ २७४ २७४ २७५ २७८ २७९ २८० २८० २८१ २८१ २८१ २८२ २८३ २८३
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy