SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः . ६ २६३ २६५ विषयाः अतीतादेः खरूपासंभवः किमतीतादिकालसम्बन्धिलेन तज्ज्ञानका लसम्बन्धिखेन वा? ... ... ... ... ... ... ज्ञानस्य किमिदं विश्रान्तवं नाम-किं किञ्चित्परिच्छेद्यापरस्यापरि च्छेदः, विषयदेशकालगमनासामर्थ्यादवान्तरेऽवस्थानं वा, क्वचिद्विषये उत्पद्य विनाशो वा? ... ... ... ... असर्वज्ञोऽपि सर्वज्ञं ज्ञातुं समर्थः, कथमन्यथाऽवेदज्ञः जैमिनि वेदार्थज्ञत्वेन जानीयात् ? ... ... ... .. सुनिश्चितासम्भवद्वाधकप्रमाणलाच सर्वज्ञस्य संसिद्धिः ... ... सर्वज्ञाभावः प्रत्यक्षेणाधिगम्यः प्रमाणान्तरेण वा? ... ... २६२ नापि निवर्तमान प्रत्यक्षं सर्वज्ञाभावसाधकम् ... ... ... वक्तृवं हि हेतुः संवादिवक्तवरूपं विपरीतं वा वक्तृवमानं वा ? वचनस्य असर्वज्ञवधमानुविधानाभावात् ... ... ... ... आगमोऽपि तत्प्रणीतः अन्यप्रणीतो वाऽपौरुषेयो वा सर्वज्ञस्य बाधकः? ... ... ... ... ... ... .... २६४ नाप्युपमानात् सर्वज्ञाभावः साधयितुं शक्यः ... ... ... २६५ नाऽप्यभावप्रमाणं सर्वज्ञाभावसाधकं तत्सामग्रीस्वरूपयोरसंभवातू ईश्वरवादः ... ... ... ... ... ... ... २६६-२८४ (योगस्य पूर्वपक्षः ) ईश्वरोऽनादिमुक्तः आनादिक्षियादिपरम्परायाः ___ कर्तृवात् .... ... ... ... ... ... ... २६६ क्षित्यादिकं बुद्धिमद्धेतुकं कार्यवात् ... ... ... ... २६६ क्षित्यादिगतकार्यखात् प्रासादादिगतकार्यवस्य वैलक्षण्यं व्युपन्नप्रति पतॄन् प्रति उच्यते अव्युत्पन्नान् वा ? ... ... ... न च अकृष्टप्रभवस्थावरादिषु कर्बभावो निश्चितः किन्वग्रहणम् २६६ क्षित्यादिमात्रान्वयव्यतिरेकोपलम्भात् तन्मात्रस्यैव कारणत्वे अदृष्ट स्यापि कारणत्वं न स्यात् ... ... ... ... ... न च स्थावरादिषु वुद्धिमतोऽभावादग्रहणं भावेऽप्यनुपलब्धिल क्षणप्राप्तवाद्वेति सन्दिग्धो व्यतिरेकः; सर्वानुमानोच्छेदप्रसङ्गात् २६७ न च शरीराभावे कर्तृवाभावः ... ... ... ... ... २६७ ज्ञानेच्छाप्रयत्नत्रयस्य कारकप्रयोक्तृतम् ... ... ... ... २६८ सर्वज्ञता च अशेषकार्यकरणात् ... ... ... ... ... वेदस्य कार्यवत् खरूपेऽपि प्रामाण्यमेव ... ... भगवान् करुणया सृष्टिं कुरुते, ... ... ... ... ... अदृष्टसहकारिणश्च कर्तृवान सुखिनामेव प्राणिनां विधानम् अदृष्टञ्च चेतनाधिष्ठितमेव प्रवर्ततेऽचेतनवात् ... .. २६९ 29 २६८ २६९
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy