SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ प्रमेयानलमाण्ड ५ . २५२ २५३ २५४ २५४ २५४ २५४ २५४ २५४ २५५ २५५ २५५ २५६ २५६ २५६ विषयाः प्रसङ्गविपर्ययाभ्यां च सर्वज्ञत्वं बाध्यते ... ... ००० ००० सर्वज्ञस्य ज्ञानं चक्षुरादिजनितं धर्मादिग्राहकम् , अभ्यासजनितं वा, __ शब्दप्रभवं वा, अनुमानाविर्भूतं वा? ... ... ... अखिलार्थग्रहणं सर्वज्ञवम् , प्रधानभूतकतिपयार्थग्रहणं वा ? ... आद्यपक्षे क्रमेण तद्रहणं युगपद्वा? ... ... ... ... एकक्षण एवाशेषार्थग्रहणात् द्वितीयक्षणे अकिञ्चिज्ज्ञः स्यात् ... परस्थरागादिसाक्षात्करणाच रागादिमत्त्वम् ... ... ... कथश्चातीतानागतग्रहणं तत्स्वरूपाभावात् ... ... ... तद्राह्याखिलाग्रिहणे तत्कालेपि सर्वज्ञः कथं ज्ञातुं शक्य इति ? (उत्तरपक्षः) सर्वज्ञसाधकमनुमानम् ... ... ... ... न चात्र सर्वज्ञो धर्मी किन्तु कश्चिदात्मा ... ... ... सत्तासाधने दोषत्रयं धूमादग्न्यनुमानेऽपि समानम् ... ... सामान्यत एव सर्वज्ञः साध्यते, विशेषतः पुनदृष्टेष्टाविरुद्धवाक्वा दहन्नेव सेत्स्यति ... ... ... ... ... ... प्रत्यक्षसामान्येन च सूक्ष्माद्यर्थानां कस्यचित्प्रत्यक्षवं साध्यते ... योगिप्रत्यक्षमिन्द्रियाद्यनपेक्षं सूक्ष्माद्यर्थविषयत्वात् ... ... एवं साध्यविकल्पे सर्वानुमानोच्छेदः-साध्यमिधर्मोऽग्निः साध्य त्वेनाभिप्रेतः दृष्टान्तधर्मिधर्मो वा उभयधर्मों वा ? ... ... तथा धूमोऽपि साध्यधर्मिधर्मों हेतुः दृष्टान्तधर्मिधर्मो वा उभय___ गतसामान्यरूपो वा ? ... ... ... ... ... न च प्रत्यक्षलसत्सम्प्रयोगजलविद्यमानोपलम्भनवधर्माद्यनिमित्त खानां व्याप्यव्यापकभावः सिद्धो येन प्रसङ्गविपर्ययाभ्यां सर्वज्ञवं बाध्येत ... ... ... ... ... ... धर्मादेरतीन्द्रियवाचक्षुरादिनाऽनुपलम्भः अविद्यमानलाद्वा अवि शेषणवाद्वा ? ... ... ... ... ... ... ... सामान्यतः उत्पादादियुक्तं सदिति ज्ञानसम्भवात् अभ्यासो युक्त एव ... ... ... ... ... ... ... ... आगमादिज्ञानेनाभ्यासप्रतिबन्धकापायादिसामग्रीसहायेन सर्वज्ञल माविर्भाव्यते ... ... ... ... ... ... ... सकलावरणक्षये सहस्रकिरणवद् युगपदशेषार्थप्रकाशकखभावलं सर्वज्ञज्ञानस्य ... ... ... ... ... ... ... परस्परविरुद्धशीतोष्णाद्यर्थानामभावादप्रतिभासः ज्ञानस्यासाम थ्योद्वा ? ... ... ... ... ... ... ... द्वितीयक्षणे हि नार्थानां न च ज्ञानस्याभावो येन अज्ञता स्यात् ... रागिखकारणं हि रागरूपतया परिणमनं न तु रागस्य ज्ञानमात्रम् २५७ २५९ २६०
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy