________________
विषयानुक्रमः
२४३
२४५
विषयाः नाविद्यैव आवरणम् ; मदिरादिना मूतनापि अमूर्तस्य ज्ञानादेरा
वरणदर्शनात् ... ... ... ... ... ... ... २४३ कर्मणामात्मगुणत्वे हि आत्मपारतव्यनिमित्तवं न स्यात् आत्मा परतन्त्रः हीनस्थानपरिग्रहवत्त्वात् ... ... ... २४३ कर्म पौद्गलिकमात्मनः पारतच्छ्य निमित्तत्वात् ... ...
२४३ नापि प्रधानविवर्तः कर्म; आत्मपारतन्त्र्यनिमित्तवाभावे
खायोगात् ... ... .... ... ... ... ... संवरनिर्जरयोः सिद्धिः ... ... ... ... ... २४४-४६ सम्यग्दर्शनादिभ्यः संवरो निर्जरा च भवतः ... ...
२४५ विपाकान्तवात् निर्जरा कर्मणाम् ... ... ... तारतम्यप्रकर्षदर्शनात् क्वचित् सम्यदर्शनादेः परमः प्रकर्षः __ संभवति ... ... ... ... ... ... ...
२४५ आवरणहानिः क्वचित्प्रकृष्यते आवरणहानिलात् ... ... २४६ नागमद्वारेण अशेषार्थगोचरं ज्ञानं विवक्षितम् ... .... ...
२४६ भावनाप्रकर्षपर्यन्तजखाद्योगिज्ञानस्य नावरणक्षयहेतुकलमिति चेत् ;
न; भावनाप्रतिवन्धकाभावे भावनावत् ज्ञानप्रतिबन्धकापाये सर्वज्ञता भवत्येव ... ... ... ... ... ... २४७ सर्वज्ञत्ववादः ... ... ... ... ... ... २४७-२५६ (मीमांसकस्य पूर्वपक्षः) नास्ति सर्वज्ञः सदुपलम्भकप्रमाणपञ्चकगोचरचारिखाभावात् .... ... ... ... ...
२४७ न प्रत्यक्षेण अतीन्द्रियसर्वज्ञसद्भावः प्रतीयते ... ... ... नाप्यनुमानेन; अविनाभावग्रहणासंभवात् .... ... ... सर्वज्ञसत्तासाधने भावाभावोभयधर्माणां हेतूनामसिद्धविरुद्धानका__न्तिकलम् ... ... ... ... ... ... ... अविशेषेण सर्वज्ञः साध्यते विशेषेण वा? ... ... ... २४८ 'कस्यचित्प्रत्यक्षाः' इत्यत्र हि एकज्ञानप्रत्यक्षत्वं सूक्ष्माद्यर्थानामभि
प्रेतमनेकज्ञानप्रत्यक्षत्वं वा? ... ... ... ... ... २४८ प्रमेयत्वञ्च किमशेषज्ञेयव्यापिप्रमाण विषयत्वरूपम् , अस्मदादिप्रमाण
विषयत्वरूपं वा, उभयव्यक्तिसाधारणसामान्यखभावं वा ? ... ૨૪૬ आगमो हि नित्यः अनित्यो वा सर्वज्ञप्रतिपादकः ? ... ... नाप्युपमानात् सर्वज्ञतासिद्धिः ... ... ... ... ... २४९ नाप्योंपत्तितः सर्वज्ञसिद्धिः ... ... ... ... ... २५० देशान्तरे कालान्तरे वा नान्यदृशप्रमाणसंभावना, येन देशकाला.
न्तरे सर्वज्ञतासिद्धिः स्यात् ... ... ... ... ... इन्द्रियादीनां स्वार्थातिलङ्घनेन नातिशयो भवितुमर्हति ... ...
२४७
२४७
२४८
२४९
२५१
२५१