SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः ६१ विषयाः कालद्रव्यवादः... ... ... ... ... ... ... ५६४-६८ (वैशेषिकस्य पूर्व पक्षः) परापरादिप्रत्ययलिंगात् कालद्रव्यस्य सिद्धिः ५६४ परापरव्यतिकरादपि कालानुमानम् ... ... ... ... न च परापरादिप्रत्ययस्य आदित्यक्रियादयो निमित्तम् ... ... ५६४ (उत्तरपक्षः) काल एकद्रव्यमनेकद्रव्यं वा ? ... ... ... ५६४ न च व्यवहारकालो मुख्यकालद्रव्यमन्तरेण घटते ... प्रत्याकाशदेशं विभिन्नो व्यवहारकालः कुरुक्षेत्रलङ्कादिषु दिवसादि भेदान्यथानुपपत्तेः ... ... ... ... ... ... निरवयवैकद्रव्यत्वे कालस्य अतीतादिव्यवहारः किमतीताद्यर्थक्रिया सम्बन्धात् स्वतो वा? ... ... ... ... ... कालैकत्वे च योगपद्यादिव्यवहाराभावः ... ... ... ... नाप्युपाधिभेदात् कालभेदः ... ... ... न हि परापरादिप्रत्ययाः निर्निमित्ताः ... नाप्यादित्यादिक्रिया परापरादिप्रत्ययनिमित्तम् ५६७ नापि कर्तृकर्मणी एव योगपद्यादिप्रत्ययनिमित्तम् ... ... ... ५६७ लोकव्यवहाराच्च कालद्रव्यस्य सिद्धिः ... ... दिग्द्र व्यवादः ... ... ... ... ... ... ... ५६८-७० (वैशेषिकस्य पूर्वपक्षः ) अत इदं पूर्वेणेत्यादिप्रत्ययेभ्यः दिग्द्रव्य. सिद्धिः ... ... ... ... ... ... ... ... ५६८ दिग्द्रव्यस्यैकत्वेऽपि सवितुर्मेरुप्रदक्षिणमावर्त्तमानस्य लोकपालगृही तदिक्प्रदेशैः संयोगाद् प्राच्यादिव्यवहारो घटते ... ... ५६८ (उत्तरपक्षः ) उक्तप्रत्ययानामाकाशहेतुकत्वेन आकाशाद्दिशोऽर्थान्तरवासिद्धेः ... ... ... ... ... ... ... ... .... ५६९ सवितुर्मेरुं प्रदक्षिणमावर्तमानस्येत्यादिन्यायेन आकाशे एव प्राच्यादिव्यवहारः कर्तव्यः ... ... ... ... ... ... ५६९ दिग्द्रव्यवत् देशद्रव्यमपि पृथक् कल्पनीयं स्यात् आत्मद्रव्यविचारः ... ... ... ... ... ... ५७०-५८६ प्रत्यक्षेण हि आत्मा स्वदेहे एवानुभूयते ... ... ... ५७० नात्मा परममहापरिमाणः द्रव्यान्तरासाधारणसामान्यवत्त्वे अनेकत्वात् ... ... ... ... ... ... ... नात्मा व्यापकः दिकालाकाशान्यत्वे सति द्रव्यखात् घटवत् ... नात्मा व्यापकः क्रियावत्त्वात् ... ... ... ... ... ५७० आत्मा अणुपरममहापरिणामानधिकरणः चेतनखात् ... ... ५७१ अणुपरिमाणानधिकरणवमित्यत्र किं नअर्थः पर्युदासः प्रसज्यो वा?
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy