SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डत्य २१६ २१७ २१७ २१८ २१८ २१८ २१८ २१९ २१९ २२० विषयाः अकस्मालूमदर्शनाद्वहिरोति ज्ञानं व्याप्तिज्ञानं वा न प्रत्यक्षम___ स्पष्टत्वात् ... ... ... ... ... ... ... अकस्माद्भूमदर्शनजनितवहिज्ञाने सामान्यं प्रतिभासेत विशेषो वा ? अस्पष्टत्वं किं ज्ञानधर्मः अर्थधर्मो वा ? ... ... ... ... संवेदनस्यैव हि अस्पष्टताधर्मः स्पष्टतावत् ... ... ... नचास्पष्टसंवेदनं निर्विषयं संवादकलात् ... ... ततः उत्पन्नाया अतदाकारबुद्धेः अस्पष्टत्वे द्विचन्द्रवुद्धावपि अस्प ष्टव्यवहारः स्यात् ... ... ... ... ... ... स्पष्टज्ञानावरणवीर्यान्तरायक्षयोपशमादेव क्वचिज्ज्ञाने स्पष्टता ... न हि अक्षात् स्पष्टता ... ... ... ... ... ... वैशद्यस्य लक्षणम् ... ... ... ... ... ... ईहादीनामपरापरेन्द्रियव्यापारादेवोत्पद्यमानखान्न तत्र प्रतीत्यन्तर व्यवधानम् ... ... ... ... ... ... ... परोक्षज्ञानानां खसंवेदनस्य प्रत्यक्षखात् ... ... ... ... बहिरर्थग्रहणापेक्षया हि विज्ञानानां प्रत्यक्षेतरव्यपदेशः न खरूप ग्रहणापेक्षया ... ... ... ... ... ... ... नैयायिकाद्यभिमतचक्षुःसन्निकर्षवाद निरासः ... बाह्येन्द्रियत्वेन प्राप्यकारित्वे किमिदं बाह्यन्द्रियत्वं किं बहिराभि मुख्यं बहिर्देशावस्थायित्वं वा? ... ... ... न च वाह्यविशेषणेन मनो व्यवच्छेद्यं तस्यापि संयुक्तसमवाय सन्निकर्षवलेनैव सुखादौ ज्ञानजनकत्वात् ... ... ... चक्षुश्च धर्मित्वेनोपात्तं गोलकखभावं रश्मिरूपं वा? ... ... न च रश्मिरूपचक्षुषः इन्द्रियेण सन्निकर्षोऽस्ति येन तस्य प्रत्यक्षता अनुमानाद्रश्मिसाधने किमत एव अनुमानान्तराद्वा तत्सिद्धिः? यदि च रश्मयः चक्षुःशब्दवाच्याः तदा गोलकस्योन्मीलनमञ्ज नादिना संस्कारश्च वृथैव ... ... ... ... ... गोलकादिलग्नस्य च कामलादेः प्रकाशकत्वं स्यात् तत्र व्यक्तिरू पस्य शक्तिरूपस्य च चक्षुषः सम्बन्धसद्भावात् ... ... शक्तिरूपं च चक्षुः व्यक्तिरूपचक्षुषो भिन्नदेशमभिन्नदेशं वा? ... अभिन्नदेशं चेत्, तत्तत्र सम्बद्धमसम्बद्धं वा ?... ... ... गोलकान्निःसरन्ति चेद्रश्मयस्तदा तेषां रूपस्पर्शवतां प्रत्यक्षेणैवो पलब्धिः स्यात् ... ... ... ... ... .... अनुभूतरूपस्पर्शस्य तेजोद्रव्यस्याप्रतीतेः ... ... ... ... तैजसखाद्धेतोः किं चक्षुषो रश्मयः साध्यन्ते, . अन्यतः सिद्धानां तेषां ग्राह्यार्थसम्बन्धो वा? ......... २२०-२९ २२१ २२१ २२१ २२१ २२२ २२२ २२२ २२३ २२३ २२४
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy