________________
विषयानुक्रमः
२११
२१२
२१२
२१२
२१३
विषयाः व्यावृत्तस्य ग्रहणे किं कतिपयपटादिव्यक्तिभ्योऽसौ व्यावर्तते सकल
पटादिव्यक्तिभ्यो वा ? ... ... ... ... ... ... घटश्च घटान्तरारिक घटरूपतया व्यावर्ततेऽन्यथा वा ?... ... २१० यद्यघटरूपतया; तत्किमघटरूपता पटादिवद् घटेप्यस्ति न वा ? २१० घटासम्भविभूतलगतासाधारणधर्मोपलक्षितं हि भूतलं घटाभावः प्रागभावविचार: ... ... ... ... ... ... २११-२१४ सत्प्रत्ययविलक्षणत्वस्य हेतोः 'प्रागभावादौ नास्ति प्रध्वंसादिः' इति
प्रत्ययेनानकान्तिकत्वात् ... ... ... ... ... २११ न प्रागभावः प्रध्वंसादौ इत्यादेरभाव विशेषणस्याप्यभावस्य प्रसिद्धः । प्रागभावः सादिः सान्तः परिकल्प्यते सादिरनन्तः अनादिः सान्तो
वा अनायनन्तो वा? ... ... ... ... ... ... अनन्ताश्च प्रागभावाः किं खतन्त्राः भावतन्त्रा वा ? ... ... २१२ भावतन्त्राश्चेत् किमुत्पन्नभावतन्त्राः उत्पत्स्यमानभावतन्त्रा वा? ... विशेषणभेदात् प्रागभावस्य भेदे एक एवाभावः स्वीकार्यः तस्यैव
विशेषणभेदाचातुर्विध्यं स्यात् ... ... ... ... . सत्तैकत्वेऽपि यथा विशेपणवशाद्विभिन्न प्रत्ययास्तथा अभावस्य क
त्वेऽपि प्रागभावादि प्रत्ययभेदाः भविष्यन्ति ... ... २१३ प्रागभावोऽपि भावान्तररूप एव, प्रागनन्तरपरिणामविशिष्टं मृद्र___व्यमेव घटप्रागभावः ... ... ... ... ... ... २१४ तुच्छखभावत्वे हि सहोत्पत्तिवतां सव्येतरगोविषाणादीनामुपादान___ सांकयं स्यात् ... ... ... ... ... ... ... प्रध्वंसाभावविचारः ... ... ... ... ... ... २१४-१६ यदभावे नियमतः कार्यविपत्तिः स प्रध्वंसो यथा मृद्रव्यानन्तरोत्तरपरिणामः ... ...
२१५ प्रध्वंसस्य तुच्छरूपले मुद्गरादिव्यापारवैयर्थ्यं स्यात् ... ... २१५ प्रध्वंसो हि घटादिव्यापारेण घटादेर्भिन्नः विधीयते अभिन्नो वा ? २१५ विनाशसम्बन्धाद्विनष्टप्रत्यये विनाशतद्वतोः किं तादात्म्यं तदुत्पत्तिः
विशेषणविशेष्यभावो वा सम्बन्धः स्यात् ? ... ... ... प्रध्वंसस्य उत्तरपर्यायात्मकखे तद्विनाशे न पूर्वस्य पुनरुज्जीवनम् ;
कारणस्य कार्योपमर्दनात्मकखाभावात् ... ... ... ... विभिन्नसामग्रीप्रभवतयाऽपि न कपालेभ्योऽभावस्य अर्थान्तरत्वं किन्तु एकेनैव मुद्गरादिव्यापारेण घटविनाश-कपालोत्पादयो.
रुत्पत्तेः ' ... ... ... ... ... ... ... प्रत्यक्षस्य स्वरूपम् .... .... ...... ...... ... ... २१६
२१४
२१५
२९५
२१६