________________
विषयानुक्रमः
२२४
२२५ २२५
२२५
२२६
२७
२२७
२२८
२२८
विषयाः मार्जारादिचक्षुषो भासुररूपदर्शनात् तैजसत्वे गवादिलोचनयोः
कृष्णवस्य नारीनयनयोः धावल्यस्य चोपलम्भात् पार्थिवलमा
प्यत्वं च स्यात् ... ... ... ... ... ... रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वादिति हेतोरपि न चक्षुषस्तैज.
सत्त्रसिद्धिः माणिक्यादिना व्यभिचारात् ... ... ... न तैजसं चक्षुः तमःप्रकाशकलात् ... ... .०० ००० रूपादीनां मध्ये रूपस्यैव प्रकाशकलादिति हेतुः जलाञ्जनचन्द्रमाणि__ क्यादिभिरनैकान्तिकः... ... ... ... ... ... द्रव्यं रूपप्रकाशक भासुररूपमभासुररूपं वा? ... ... ... संयुक्तसमवायवशाच्चक्षुर्यथा रूपप्रकाशकं तथा रसादिप्रकाशक
मपि स्यात् ... ... ... ... ... ... ... कथं च चक्षुषा स्फटिकाद्यन्तरितार्थस्य ग्रहणम् ? ... यदि रश्मयः स्फटिकं भिन्दन्ति तदा तैः समलजलान्तरितार्थस्यो___ पलब्धिः स्यात् ... ... ... ... ... ... नीरेण नाशितवान्न समलजलान्तरितस्योपलब्धिश्चेत् कथं स्वच्छ___ जलान्तरितस्योपलब्धिः ००० ००० ... ००० ००० चक्षुरप्राप्तार्थप्रकाशकम् अत्यासन्नार्थाप्रकाशकवाद ... ... न च साध्यावशिष्टवम् प्रसङ्गसाधनलादस्य ... ... ... न च स्पर्शनेन आभ्यन्तरशरीरावयवस्पर्शाऽप्रकाशकेन व्यभि__ चारः; स्वकारणव्यतिरिकार्थप्रकाशकत्वस्य विवक्षितवात् ... चक्षुर्गवा नार्थेन सम्बध्यते इन्द्रियखात् स्पर्शनादीन्द्रियवदित्यनु
मानादप्राप्यकारिखसिद्धिः ... ... ... सांव्यवहारिकप्रत्यक्षस्य लक्षणम् ... द्रव्येन्द्रियं पुद्गलात्मकम् ... ... ... ... ... ... भावेन्द्रियं लब्ध्युपयोगात्मकम् ... ... ... लब्ध्युपयोगयोः लक्षणम् ... ... ... ... ... ... यौगाभिमतस्य इन्द्रियाणां प्रतिनियतभूतकार्यत्वस्य
निरास: ... ... ... ... ... ... ... गन्धस्यैवाभिव्यञ्जकलात् पार्थिवं घ्राणमिति सूर्यरश्मिभिरुदकसेकेन
च व्यभिचारि ... ... ... ... ... ... ... रसस्यैवाभिव्यञ्जकलादसनमाप्य मिति च लवणेनानकान्तिकम् ... रूपस्यैवाभिव्यञ्जकलात् तैजसं चक्षुरिति माणिक्यादिना व्यभिचारि स्पर्शस्यैवाभिव्यजकलाद्वायव्यं स्पर्शनामिति कर्पूरादिनाऽनैकान्तिकम् अर्थालौको न कारणं परिच्छेद्यत्वात् ... ... ...
२२८
२२८
२२८
२२९ २२९
२२९
२३०
२३०
س
२३०
..
२३०
س
२३१