________________
प्रमेयकमलमार्तण्डस्य
P4
१३६
mmm 22
विषयाः धर्मिणो ज्ञानस्यासिद्धेः आश्रयासिद्धः प्रमेयत्वादिति हेतुः ००० धर्मिज्ञानस्य सिद्धिः किं प्रत्यक्षादनुमानतो वा ?... ... ... न मानसप्रत्यक्षादपि धर्मिज्ञानसिद्धिः ... ... ... ... घटादिज्ञानज्ञानमिन्द्रियार्थसन्निकर्षजं प्रत्यक्षत्वे सति ज्ञानवादि
त्यनुमानादपि न मनःसिद्धिः ... ... ... ... ... खात्मनि क्रियाविरोधान्न खसंवेदनं ज्ञानस्येत्यत्र हि स्वात्मा किं
क्रियायाः वरूपं क्रियावदात्मा वा ? ... ... ... ... खात्मनि उत्पत्तिलक्षणा वा क्रिया विरुध्यते परिस्पन्दात्मिका
धात्वर्थरूपा ज्ञप्तिरूपा वा? ... ... ... ... ... १३७ ज्ञानक्रियायाः कर्मतयाऽपि न खात्मनि विरोधः ... ... ज्ञानान्तरापेक्षया तत्र कर्मलविरोधः स्वरूपापेक्षया वा? ... कर्मलवच्च ज्ञानक्रियातोऽर्थान्तरस्यैव करणखदर्शनात् करणवस्यापि
विरोधोऽस्तु ... ... ... ... ... ... ... १३८ युगपज्ज्ञानोत्पत्तिप्रतीतेः न तदनुत्पत्त्या मनःसिद्धिः ... ... १४० 'चक्षुरादिकं क्रमवत्कारणापेक्षं कारणान्तरसाकल्ये सत्यनुत्पाद्योत्पा
दकलात्' इत्यनुमानादपि न मनःसिद्धिः ... ... ... १४० अनुत्पाद्योत्पादकलं क्रमेण युगपद्वा? ... ... ... ... १४० मनसोऽपि प्रतिनियतात्मीयत्वं तत्कार्यत्वात् तदुपक्रियमाणत्वात्
तत्संयोगात् तददृष्टप्रेरितत्वात् तदात्मप्रेरितलाद्वा ? ... ईश्वरस्य स्वसंविदितज्ञानानभ्युपगमे 'सदसद्वर्गः एकज्ञानालम्बन
मनेकखात्' इत्यस्य व्यभिचारिता ... ... ... ... १४२ आये ज्ञाने सति द्वितीयज्ञानमुत्पद्यतेऽसति वा ?... ... ... १४२ तज्ज्ञानान्तरमस्मदादीनां प्रत्यक्षमप्रत्यक्षं वा? ... ... ... १४२ 'प्रयोजनाभावाच्चतुर्थादिज्ञानकल्पनाऽभावान्नानवस्था' इत्ययुक्तम् ; ज्ञानस्य जिज्ञासाप्रभवत्वानभ्युपगमात् ... ...
१४५ अर्थजिज्ञासायामहं समुत्पन्न मिति तज्ज्ञानादेव प्रतीतिः ज्ञानान्तराद्वा ?
१४५ 'अर्थज्ञानमर्थमात्मानं च प्रतिपद्य अज्ञातमेव मया ज्ञानमर्थपरिच्छे
दकम्' इति ज्ञानान्तरं प्रतीयादप्रतिपद्य वा? ... ... १४५ नापि शक्तिक्षयात् ईश्वरात् विषयान्तरसञ्चाराददृष्टाद्वा अनवस्थावारणम् . ... , ... ... ... ... ... ...
१४६ खपरप्रकाशश्च स्वपरोद्योतनरूपोऽभ्युपगम्यते ... ... ... १४७ खपरप्रकाशयोः कथञ्चिद्भेदाभेदात्मकलाऽभ्युपगमान्न खभावतद्वत्पक्षभाविनो दोषाः ... ...
१४८ प्रामाण्यवादः ... ... ... ... ... ... ... १४९-१७६ खतःप्रामाण्यं किमुत्पत्ती ज्ञप्तौ स्वकार्ये वा? ... ... ... १५०
१४१