________________
...विषयानुक्रमः .
१२६ १२७
१२९
विषयाः मनोऽपि न लिङ्गं तत्सद्भावासिद्धेः ... ... ... ... १२६ युगपज्ज्ञानानुत्पत्तेरपि न मनःसद्भावसिद्धिः ... ... ... ज्ञानस्याप्रत्यक्षतैकान्ते तेन लिङ्गस्याविनाभावो न ग्रहीतुं शक्यः फलत्वेन प्रतिभासनात् प्रमितेः प्रत्यक्षतावत् आत्मनोऽपि कर्तृत्वेन
प्रतिभासनात् प्रत्यक्षताऽस्तु ... ... ... ... ... १२८ शब्दानुच्चारणेऽपि खस्य प्रतिभासः अर्थवत् ... ... ... १२८ आत्मप्रत्यक्षत्वसिद्धिः ... ... ... ... ... १२०-१३२ सुखादेः संवेदनादर्थान्तरस्याऽप्रतिभासनात्, आह्लादनाकारपरिणत
ज्ञानविशेषस्यैव सुखवात् तस्य च प्रत्यक्षवात् ... ... १२९ सुखस्य परोक्षत्वे अन्यप्रत्यक्षज्ञानग्राह्यत्वे वा अनुग्रहोपघातका
रिखासंभवः ... ... ... ... ... ... ... न पुत्रसुखाद्युपलम्भमात्रादात्मनोऽनुग्रहः अपि तु सौमनस्यादिजनिताभिमानिकपरिणतेः ... ... ... ... ...
१२९ न खलु सुखादि अविदितस्वरूपं पूर्वमुत्पन्नं पश्चात् तस्य ग्रहणम्
अपि तु स्वप्रकाशरूपस्यैव सुखादेरुदयः ... ... ... १२९ विभिन्नप्रमाणग्राह्याणां सुखादीनामनुग्रहादिकारिखविरोधः ... १३० आत्मनः सुखादेरत्यन्तभेदे आत्मीयेतरविभागाभावः ... ... १३० आत्मीयत्वं हि सुखादीनां तद्गुणवात् , तत्कार्यवात् तत्र समवायात् , तदाधेयत्वात् , तददृष्टनिष्पाद्यवाद्वा ... ...
१३० तदाधेयत्वं च किं तत्र समवायः तादात्म्यं तत्रोत्कलितलमानं वा ? १३१ अदृष्टादेरपि भेदैकान्ते न आत्मीयत्वनियमः ... ... ... नैयायिकाभिमज्ञानान्तरवेद्यज्ञानवादस्य निरासः ... १३२-१४९ प्रमेयत्वात् ज्ञानस्य ज्ञानान्तरवेद्यत्वे सुखसंवेदनेन हेतोर्व्यभिचारो __ महेश्वरज्ञानेन च ... ... ... ... ... ... १३२ ज्ञानस्य ज्ञानान्तरवेद्यत्वे अनवस्था ... ... ... ... १३३ नच ज्ञानद्वयमीश्वरे; समानकालयावद्व्यभाविसजातीयगुणद्वयस्य एकत्राभावात् ... ... ... ...
१३३ द्वितीयज्ञानं च प्रत्यक्षमप्रत्यक्षं वा? ... ... ... ... प्रत्यक्षं चेत् स्वतो ज्ञानान्तराद्वा ? ... ... ... ... १३३ अनयोर्ज्ञानयोर्महेश्वरा दे कथं तदीयत्वसिद्धिः? ... ज्ञानस्य ईश्वरे समवेतवं नेश्वरेण प्रतीयते, स्वसंवेदिवप्रसङ्गातू नापि ज्ञानेन ‘महेश्वरेऽहं समवेतम्' इति प्रतीतिः ... ... १३४ खज्ञानस्य अप्रत्यक्षत्वे च कथं महेश्वरस्य सर्वज्ञत्वम् ? ... ... १३४ अप्रत्यक्षेण ज्ञानेन अशेषज्ञतायामीश्वरानीश्वरविभागाभावः ... ज्ञानसामान्यस्य स्खपरप्रकाशकलं धर्मो न तु विशिष्टस्य ज्ञानस्य ... १३५
१३२
१३३
१३३
१३३