SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डस्य ११० ११९ १२० विषयाः भूतोपादानत्वे धारणेरणादिभूतस्वभावानां चैतन्येऽनुवृत्तिः स्यात् ११७ प्राणिनामाद्यं चैतन्यं चैतन्यकारणकं चिद्विवर्तवात् मध्यचिद्विवर्त वत् इत्यनुमानाचेतनतत्त्व सिद्धिः ... ... ... ... ११७ अन्त्यचैतन्यपरिणामश्चैतन्यकार्यः चिद्विवर्तवात् ... ... ११८ भूतानां सहकारिकारणत्वे उपादानमन्यद्वाच्यमनुपादानकार्यानुत्पत्तेः ११८ गोमायादेनं वृश्चिकचैतन्यमुत्पद्यते अपि तु वृश्चिकशरीरम् ... प्रथमपथिकाग्नेः अनम्युपादानत्वे जलादेरप्यजलाधुपादानवापत्तेः तत्त्वचतुष्टयव्याघातः ... ... ... ... ... ... ११८ अनायेकानुभवितव्यतिरेकेण जन्मादौ बालस्य स्तन्यपानादौ स्मर णाभिलाषादयो न स्युः ... ... ... ... ... 'अहं जानामि' इत्यत्र कर्तृत्वेन आत्मनः प्रतिभासो भवत्येव ... अनाद्यनन्त आत्मा द्रव्यलात् ... ... ... ... ... १२० व्यमसौ गुणपर्ययवत्त्वात् ... ... ... ... ... १२० शरीररहितस्य आत्मनः प्रतिभासः स्यादित्यत्र किं शरीरस्वभाववि__ कलस्य शरीरदेशपरिहारेण अन्यदेशावस्थितस्य वा ? ... शरीरप्रदेशादन्यत्रानुपलम्भादन्यत्र तदभावः शरीर एव वा ? ... १२० शरीरादात्मनोऽन्यवाभावः किं तत्स्वभावत्वात् तद्गुणत्वात् तत्कार्यवाद्वा स्यात् ? ... ... ... ... ... ... ... १२० मीमांसकाभिमतपरोक्षज्ञानवादस्य निरासः... ... १२२-१२८ कर्मवस्य प्रत्यक्षता प्रत्यङ्गत्वे आत्मनोऽप्रत्यक्षलप्रसङ्गः ... आत्मनः प्रत्यक्षत्वे परोक्षज्ञानकल्पना किमर्थिका ? ... ... १२१ भावेन्द्रियमनसोः लब्धिरूपयोः न परोक्षता ... ... ... १२२ उपयोगरूपस्य तु प्रत्यक्षतैव ... ... ... ... ... करणज्ञानस्य करणत्वेनानुभूयमानत्वात् फलज्ञान-आत्मवत् प्रत्यक्षताऽस्तु ... ... ... ... ... ... ... ... १२२ आत्मफलज्ञानाभ्यां करणज्ञानस्य कथञ्चिद्भेदे प्रत्यक्षतैव स्यात् ... १२३ आत्मज्ञानयोः सर्वथा कर्मवाप्रसिद्धिः कथञ्चिद्वा? ... ... १२३ प्रत्यक्षता अर्थधर्मः ज्ञानधर्मों वा? ... ... ... ... १२४ अखसंवेदनज्ञानवादिनः न प्रत्यक्षाज्ज्ञानसद्भावसिद्धिः अतद्विष___ यखात् ... ... ... ... ... ... ... ... १२५ अनुमानाज्ज्ञानसद्भावसिद्धौ अर्थज्ञप्तिः लिङ्गं स्यात् इन्द्रियार्थो वा तत्सहकारिप्रगुणं मनो वा ? ... ... ... ... ... अर्थज्ञप्तिः किं ज्ञानखभावा अर्थवभावा वा ? ... ... ... इन्द्रियार्थौ च न लिङ्गम् ज्ञानाविनाभावाभावात् ... ... ... १२६ १२१ १२२ १२५ १२५
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy