________________
विषयानुक्रमः
१५०
१५१ १५१ १५२ १५२
१५२
१५३
१५४ १५४ १५४ १५४
विषया खत उत्पद्यते इति किं कारणमन्तरेण उत्पद्यते स्वसामग्रीतो
विज्ञानसामग्रीतो वा ? ... ... ... ... ... ... (मीमांसकस्य पूर्वपक्षः) गुणविशेषणविशिष्टेभ्यः चक्षुरादिभ्यो न
प्रामाण्यमुत्पद्यते प्रत्यक्षतोऽनुमानतो वा गुणानामप्रतीतेः ... गुणानुमानमपि स्वभावलिंगात् कार्यात् अनुपलब्धेर्वा भवेत् ? ... यथार्थोपलब्धित्तु स्वरूपमात्रानुमापिका न गुणानुमापिका ... नैर्मल्यं च स्वरूपमेव न गुणः ... ... ... ... ... अर्थतथावप्रकाशनलक्षणप्रामाण्यस्य चक्षुरादिभ्योऽनुत्पत्तौ ततः
प्राकू विज्ञानस्य खरूपं वक्तव्यम् ... ... ... ... अर्थतथालपरिच्छेदरूपा शक्तिः प्रामाण्यम्, शक्तयश्च खत एवो
त्पद्यन्ते ... ... ... ... ... ... ... ज्ञप्तिरपि प्रामाण्ये कारणगुणानपेक्षते संवादप्रत्ययं वा ? ... संवादज्ञानमपि समानजातीयं भिन्नजातीयं वा ? ... ... समानजातीयमपि एकसन्तानप्रभवं भिन्नसन्तानप्रभवं वा? एकसन्तानप्रभवमपि अभिन्न विषयं भिन्नविषयं वा ? ... ... भिन्नजातीयं च किमर्थक्रियाज्ञानमुतान्यत् ? ... ... अर्थक्रियाज्ञानस्य च अन्यार्थक्रियाज्ञानात् प्रामाण्यनिश्चयः प्रथम
प्रमाणाद्वा ? ... ... ... ... ... ... ... समानकालमर्थक्रियाज्ञानं प्रामाण्यव्यवस्थापकं भिन्नकालं वा ? ... यवेककालं पूर्वज्ञानविषयं तदविषयं वा ?... ... ... ... अप्रामाण्ये बाधकारणदोषज्ञानयोरवश्यंभावित्वात् परतोऽप्रामाण्य
निश्चयः ... ... ... ... ... ... चोदनावुद्धिस्तु अपौरुषेयखात् खतःप्रमाणम् ... ... ... खकार्ये च संवादप्रत्ययमपेक्षेत कारणगुणान् वा? ... ... कारणगुणाश्च गृहीताः अगृहीता वा सहकारिणः स्युः ? ... ... (उत्तरपक्षः ) शक्तिरूपे इन्द्रिये गुणानामभावः साध्यते व्यक्तिरूपे
वा? ... ... ... ... ... ... ... ... जातमात्रस्य नैर्मल्यप्रतीतेः तस्य गुणरूपलाभावे तिमिरादिदोषस्य
दोषरूपत्वमपि न स्यात् ... ... ... ... ... घटादीनां च रूपादिगुणस्वभावता न स्यात् ... ... ... नैर्मल्यादेर्मलाभावरूपत्वेपि न गुणरूपताक्षतिः ... ... ... दोषाभावस्यैव गुणत्वात् ... ... ... ... ... ... शक्तिरूपप्रामाण्यस्य खतो भावे अप्रामाण्यशक्तेरपि खतो भावोऽस्तु संवेदनखरूपस्य आत्मलामे कारणापेक्षितायां नान्या काचित् प्रवृत्तिर्या स्वयं स्यात् ... ... ... ... ... ...
१५५
१५६ १५८
१५८
१५९
१६०
१६०
१६१
१६३
१६४