________________
सर्गः]
विनयदेवसूरि-माहात्म्यम् मेदिनीतटसङ्घोऽपि श्रुत्वा वार्ताममोदत । तैरुक्तां श्रीगुरूक्तां च वियुक्तां द्वेषभाषया ॥१५॥ परोपकारपरमीतिरतिनिश्चितचेतसा । प्रतिष्ठै नाथ तिष्ठानि सडोऽभाणीति सूरिणा ॥१६॥ सुमुहूत समालोक्य पुरान्मेदतटाभिधात् । प्रातिष्ठत च सूरीन्द्रः सहस्रनरसंयुतः ॥१७॥ किष्किन्धाख्यपुरे पूर्वी, ग्रामे च श्रीबलुन्दके । पुर्या श्रीजयतारिण्यां, ग्रामे चाङ्गे बुकाभिधे ॥ ग्रामे रायपुरे, ग्रामे मुरडावासनामके । तथा च वगडीग्रामे, श्रीसोजितपुरे वरे ॥१९॥ ततः श्रीआउयाग्रामे, ग्रामे श्रीषयरुयाभिधे । मञ्जुले धामलीग्रामे, पल्लिकापत्तने ततः ॥२०॥ श्रीमद् गुंदवचनामे, श्रीवीं झेवाभिधे तथा । नाडूलनानि च द्रङ्गे, नडुलाई पुरे पुनः ॥२१॥ श्रीघाणेराभिधे ग्रामे, वरे श्रीसादडीपुरे । श्रीसूरीन्द्रः समागच्छद् विहरन्नुत्सवैः क्रमात् ॥२२॥
-पञ्चभिः कुलकम् । अस्मिन्नवसरेऽथाऽत्रोदयपुरमहाजनः । पुनर्नागपुरादायानमस्कर्तुं महाजनः ॥२३॥ उभावाहूयतां सूरि विज्ञप्यैवं कृपां कुरु । पर्युषितं चतुर्मासी सर्वथादृष्टपूर्विणौ ॥२४॥ सूरिः माहेति तौ वादं भक्तुमाकारयन्त्यमी। मामतो नागतिमी सन्तीदासश्च सागराः ॥२५॥ ततो राणपुरे देवांस्ताभ्यामन्यैश्च संयुतः । अभिवन्द्य कृतास्तोकव्ययौ तौ स व्यसर्जयत् ॥२६॥ ततः प्रस्थित आनन्दसाधुन्दविराजितः । मुडाडाभिध सद्ग्रामे वाहलीग्रामके तथा ॥ ततः पावाभिधे ग्रामे, ग्रामे च कमलाभिधे । ततश्च थामलाग्रामे, ग्रामे आहुरिनामके ॥२८॥ एतेषु च विचालेषु ग्रामेष्वन्येषु भूरिषु । विचरन् क्रमतः शश्वत् क्रियमाणमहोत्सवः॥२९॥ चेत उत्पन्नसद्भावैः प्रतिग्रामं बहुव्ययैः । श्रीसूरिं प्राप्यत श्राद्धैः श्रीजाबालपुरं प्रति ॥३०॥
__ -अष्टभिःकुलकम् । आह्वानाय समागच्छन् श्राद्धाः स्वस्य च तस्य ये । श्रीमदहम्मदावादं प्रत्यमुश्चत्ततः स तान् ।
२४- उभौ उदयपुर-नागपुर-महाजनौ सूरि आह्वयतां । किं कृत्वा ? एवं विज्ञाप्य एवमिति किं-कृपां कुरु । कथंभूतो उभौ सर्वथा अदृष्टपूर्विणौ ।
२५-सरिः, तो उदयपुर-नागपुर-महाजनौ प्रति इति प्राह ।
२६-सः श्रीविजयदेवसूरिः तौ उदयपुरनागपुरमहाजनौ व्यसर्जयत् । कथंभूतौ तौ कृताऽस्तोकव्ययौ।
३१-सः श्रीविजयदेवरिः। ततः श्रीजावालपुरे आगमनानन्तरं स्वस्य आत्मनः, च: पुनस्तस्य सागरपक्षीयस्य ये श्राद्धाः आह्वानाय समागच्छन् तान् श्रीमदहम्मदावादं प्रति अमुश्चत् पश्चात्प्रेषयत् इत्यर्थः ।