________________
श्रीवल्लभोपाध्यायविरचितं
[नवमः आहृय सर्वदेशानां श्रीसंघान सोऽभ्यभोजयत् । सत्कारं चोत्तरं कृत्वा यथास्थानमचालयत् ॥ कनकविजयाख्यस्य जातः सूरिपदोत्सवः। जाते तस्मिन्ननेकेषां पुंसामासीन्महोत्सवः॥१९९॥ विजयदेवसूरीन्द्रः कुर्वन्नवं महोत्सवान् । विजयसिंहसूरीन्द्रयुतो जयतु भूतले ॥२००॥ गुरुशिष्यावुभौ सूरी समासीनौ विराजताम् । श्रीतपागच्छपुंरूपनेत्रे इव विकस्वरे ।
(-नेत्रे इव मनोहरे -इति वा पाठः)॥२०१॥ गुरुशिष्यावुभौ सूरी समासीनौ विराजताम् । श्रीतपागच्छपुंरूप कर्णाविव विभूषकौ ॥२०२॥ गुरुशिष्यावुभौ मूरी समासीनौ विराजताम् । श्रीतपागच्छपुंरूपहस्ताविव तरस्विनौ॥२०॥ वाञ्छितानां सुकार्याणां कारको स्वेच्छयाद्भुतम् ।
दानानां दायको वैरिवाराणां च निवारकौ ॥२०४॥ युग्मम् । एकस्तीर्थकरो यत्र द्वितीयस्तत्र नो भवेत् । एतौ प्रीतौ मिथःसूरी भात इत्यद्भुतं जने ॥ एकस्मिन्नेव साम्राज्ये सम्राडप्येक एव हि । पुण्याधिकमिदं यत्तु सम्राजौ राजतो ह्यमू॥ आसीनौ सम्मुखीनौ तौ सूर्याचन्द्रमसाविव । भातः प्राच्या प्रतीच्यां च पातर्नेत्रसुखावहौ।
(-प्रभाते पूर्णिमास्थितौ -इति वा पाठः) एवं तौ विहरन्तौ द्वौ गुरुशिष्यौ गणाधिपौ । पुष्पदन्ताविवोद्यातौ दीप्येते इव भूतले ॥
-इति श्रीविजयदेवमूरिशिष्यश्रीविजयसिंहमूरिवर्णनम् । अथास्मिन् समये क्षेत्रे भारते मरुमण्डले । श्रीमद् योधपुरं नाम पुरं पुरपुरोत्तमम् ॥२०९॥ यत्र वाप्यो घनाः कूपाः सरसानि सरांस्यपि। मनोऽभिरामा आरामाः सौवर्गेभ्योऽग्रिमाःसुखाः। महौजास्तत्र राजास्ति गजसिंहाभिधः सुधीः । पराक्रमपराभूतपरचक्रपराक्रमः ॥२१॥ सिलेमसाहिरानन्दात् पातिसाहिः प्रसन्नहक् । महाराजा अयं हीति यं प्राहोत्तमराजसु ॥२१२॥ श्रीमानमरसिंहाख्यस्तस्य पुत्रो महर्धिकः । जयन्त इव शक्रस्य युवराजो विराजति ॥२१३॥ तत्र जेसाभिधः श्रेष्ठी श्रेष्ठोऽन्यव्यवहारिणाम् । राजमान्यो जगन्मान्यो न्यवसत्परमर्दिकः ॥ तस्य पुत्रास्त्रयोऽभूवंस्त्रयो वेदा इवोत्तमाः । सूरसिंहमहीपालमहामात्रा महौजसः ॥२१॥ तेष्वाद्यो जसवन्ताख्यो जयराजो द्वितीयकः । तृतीयो जयमल्लाख्यो नामतोऽमी यथाक्रमम् ॥ आदिमौ त्रिषु नाऽभूतां पुरुषायुषजीविनौ । आयुषः क्षयतोऽभूतां स्वर्गिणी स्वर्गविष्टपे ॥
२०१-समं सदृशं 'बराबर' इति भाषा । आसीनौ उपविष्टौ समासीनौ ।
२१०-सुखानीव आचरन्ति सुखंति । सर्वप्रातिपदिकेभ्यः क्विा वाचारे-इति आचारे ऽर्थे क्विपिप्रत्यये सर्वस्य क्विपो लोपे पचाचि सुखन्तीति सुखाः सुखानीव आचरन्ति ।
२१७-पुरुषस्यायुः पुरुषायुषं अचतुरेवि अजंतो निपातः । पुरुषायुषं जीवत इत्येवं शीली पुरुषायुषजीविनी।