________________
सर्गः]
विजयदेवपूरि-माहात्म्यम्
अष्टमः सर्गः
अथैवं वर्तमानोऽसौ वर्धमानं दिने दिने । जिनशासनसाम्राज्यं भुनक्ति द्युतिमत्तरम् ॥१॥ अदीक्षत घनान् शिष्यान् प्रतिद्रङ्गमनेकधा । विजयदेवसूरीन्द्रो जिनधर्मोपदेशतः ॥२॥ धर्मोपदेशतो यस्य प्रतिबुद्धा भवन्ति हि । भव्यास्तीर्थङ्करस्येव श्राद्धाः सम्यक्त्वधारिणः ॥३॥ सर्वदा सर्वदा यस्य सफला धर्मदेशना । लोकानां कल्पवल्लीव निष्फला स्यात्कदापि न॥४॥ अथ श्रीमेडताद्रङ्गे मण्डनो भूमिमण्डनम् । श्रीचोरबेडियागोत्रे समभूत् श्रावकोत्तमः ॥५॥ सुरताणः सुतस्तस्य प्रथमः प्रथमः कुले । द्वितीयो नाथ इत्यारव्यः समभूत्समभूत्तमः ॥६॥ नाथस्यात्मरुहोऽभूर्वस्त्रयो लोकत्रयोत्तमाः। केशवः श्रीकपूरश्च कमानामापि च क्रमात् ॥ ७॥ यथाक्रममवर्धन्तं पाल्यमाना अहर्निशम् । मात्रा पित्रा तथान्यैश्च त इवात्ममनोरथाः ॥ ८॥ समये पितरौ तांश्च सर्वविद्या अपाठयन् । शीघ्रमध्यापकाभ्यर्णादपठस्ते च ताः समाः॥९॥ तनयानां विवाहाय सत्कन्या व्यवहारिणाम् । अयाचेतांतरां प्रेम्णा पितरावादरेण हि ॥ अस्मिन्नवसरे पुत्रौ द्वौ केशव-कपूरको । नोपयच्छावहे कन्ये अब्रूतामिति धर्मिणौ ॥११॥ संसारिणां हि संसारे स्यात् प्रियं पाणिपीडनम् ।
तत्तौ न्यषिध्यतां बालौ कस्माच्चिदपि कारणात् ॥ १२ ॥ संभावयाम ईदृशं तत्र मिथ्या न सर्वथा । कारणं स्तोकसंसार उपान्तसुकृतं पुनः ॥ १३ ॥ बहूक्तावपि तौ पित्रा मात्रा वान्यैनिजैरपि । विवाहं नाभ्यमन्येतां स्तोकसंसारिणौ यतः ॥ दीक्षामेवाभ्यमन्येतां तदा तौ सुकृते रतौ । रतौ यत्र भवेत् यो यत् तदेवाङ्गीकरोति सः॥१५॥ पितरौ च पितृव्यश्च सर्व एते त्रयस्ततः। उद्विग्ना भवतोऽभूवन् सम्यक् तत्मतिबोधिताः॥१६॥ ततस्त ऊचिरे सर्वे संभूयेति परस्परम् । वयं च प्रव्रजिष्यामो यद्येतौ प्रजिष्यतः॥१७॥
६-समस्यां सर्वस्यां भुवि उत्तमः समभूत्तमः । सर्वार्थस्य समशब्दस्य सर्वादिगणे पाठात् स्त्रीलिङ्गे सप्तम्येकवचने, सर्वनाम्नः स्यात् हस्वश्चेति; स्याट् इत्यागमे आपश्च इखे समस्यामिति रूपसिद्धिः।
९-ताः सर्वविद्याः, कथंभूताः समा मनोरमाः । समं साध्वखिलं सहक इत्यनेकार्थः।
१६-पितरौ नाथाभिधः पिता, नायकदेवी माता। पिता च माता च पितरौ । पितामात्रेति पितृशेषः । च पुनः पितृव्यः काकउ इति लोकभाषाप्रसिद्धः, सुरताण इति नामा एते त्रयः । कथंभूता एते त्रयः। ततो वीवाहानङ्गीकरणात् । ताभ्यां केशवकर्मचन्द्राभ्यां प्रतिबोधिताः । अयं संसारो दुःखदायी, विषोपमा विषया इति ज्ञापिता ये ते तत्प्रतिबोधिताः।