________________
२ अध्यायः
काव्यानुशासनम् । न्तामर्षत्रासापस्मारनिर्वेदावेगवितर्कास्यामृतयः स्थित्युदयपशमसंधिशबलत्वधर्माणस्त्रयस्त्रिंशयभिचारिणः। __ तत्र धृतिः संतोषः । स्मृतिः स्मरणम् । मतिरर्थनिश्चयः । ब्रीडा चित्तसंकोचः। जाड्यमर्थाप्रतिपत्तिः । विषादो मनःपीडा । मद आनन्दसमोहसमंदः । व्याधिमेनस्तापः । निद्रा मनःसमीलनम् । सुप्त निद्राया गाढावस्था । औत्सुक्यं कालाक्षमत्वम् । अवहित्थमाकारगुप्तिः। शङ्कानिष्टोत्प्रेक्षा । चापलं चेतोनवस्थानम् । आलस्यं पुरुषार्थेष्वनादरः। हर्षश्चेतः प्रसादः । गर्वः परावज्ञा । औग्र्यं चण्डत्वम् । प्रबोधो विनिद्रत्वम् । ग्लानिर्वलापचयः । दैन्यमनौजस्यम् । श्रमः खेदः । उन्मादश्चित्तविप्लवः । मोहो मूढत्वम् । चिन्ता ध्यानम् । अमर्षः प्रतिचिकीर्षा । त्रासश्चित्तचमत्कारः । अपस्मार आवेशः । निर्वेदः खावमाननम् । आवेगः संभ्रमः । वितर्कः संभावना । असूया अक्षमा । मृतिम्रियमाणता । एते च स्थित्युदयप्रशमसंधिशबलत्वधर्माणः । स्थितियथा'तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घ न सा कुप्यति
स्वर्गायोत्पतिता भवेन्मयि पुनर्भावामस्या मनः । तां हर्तुं विवुधद्विपोऽपि न च मे शक्ताः पुरोवर्तिनी
सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ॥' अत्र विप्रलम्भरससद्भावेऽपि इयति वितर्कस्थितिचमत्कारकृत आखादातिशयः। उदयो यथा-- 'याते गोत्रविपर्यये श्रुतिपथं शय्यामनुप्राप्तया
निध्यातं परिवर्तनं पुनरपि प्रारब्धमङ्गीकृतम् ।
दयो हि तत्तत्कारणान्तरोदयप्रलयोत्पद्यमाननिरुध्यवानवृत्तयः किंचित्कालमापेक्षिक-:, तया स्थायिरूपात्मवित्तिसंश्रयाश्च स्थायिन इत्युच्यन्ते । तत्त्वज्ञानं तु सकलभावान्तरवित्तिस्थानीयं सर्वस्थायिभ्यः स्थायितमं सर्वा रत्यादिकाः स्थायिचित्तवृत्तीव्यभिचारि