________________
. काव्यमाला।
हेतुप्रक्षये क्षीयमाणाः संस्कारशेषतां नावश्यमुपबध्नन्ति । रत्यादयस्तु संपादितखकर्तव्यतया प्रलीनकल्पा अपि संस्कारशेषतां नातिवर्तन्ते । वस्त्वन्तरविषयस्य रत्यादेरखण्डनात् । यदाह पतिञ्जलि:--'न हि चैत्र एकस्यां स्त्रियां विरक्त इत्यन्यासु विरक्तः' इत्यादि । तस्मात्स्थायिरूपचित्तवृत्तिसूत्रस्यूता एवामी खात्मानमुदयास्तमयवैचित्र्यशतसहस्रधर्माणं प्रतिलभमानाः स्थायिनं विचित्रयन्तः प्रतिभासन्ते इति व्यभिचारिण उच्यन्ते । तथा हि ग्लानोऽयमित्युक्ते कुत इति हेतुप्रश्नास्थायितास्य सूच्यते । न तु राम उत्साहशक्तिमानित्यत्र हेतुप्रश्नमाहुः । अत एव विभावास्तत्रोद्बोधकाः सन्तः खरूपोपरञ्जकत्वं विदधाना रत्युत्साहादेरुचितानुचितत्वमात्रमावहन्ति, न तु तदभावे ते सर्वथैव निरुपाख्याः । वासनात्मना सर्वजन्तूनां तन्मयत्वेनोक्तत्वात् । व्यभिचारिणां तु स्खविभावाभावे नामापि नास्ति ॥
तत्र परस्परास्थाबन्धात्मिका रतिः । चेतसो विकासो हासः । वैधुर्य शोकः । तैक्ष्ण्यप्रबोधः क्रोधः। संरम्भः स्थेयानुत्साहः । वैक्लव्यं भयम् । संकोचो जुगुप्सा । विस्तीरो विस्मयः। तृष्णाक्षर्यः शमः॥ . । रसलक्षण एव स्थायिस्वरूपे निरूपिते पुननिर्देशः क्वचिदेषां व्यभिचारित्वख्यापनार्थः । तथा हि विभावभूयिष्ठत्वे एषां स्थायित्वम् , अल्पविभावत्वे तु व्यभिचारित्वम् । यथा रावणादावन्योन्यानुरागाभावादतिळभिचारिणी । तथा गुरौ प्रियतमे परिजने च यथायोगं वीरशृङ्गारादौ रोषो व्यभिचार्येव । एवं भावान्तरेषु वाच्यम् । शमस्य तु यद्यपि कचिदप्राधान्यम्, तथापि न व्यभिचारित्वम्, प्रकृतित्वेन स्थायितमत्वात् । । व्यभिचारिणो ब्रूते
धृतिस्मृतिमतिव्रीडाजाड्यविषादमदव्याधिनिद्रामुप्तौत्सुक्यावहित्थशङ्काचापलालस्यहर्षगौंग्यप्रबोधग्लानिदैन्यश्रमोन्मादमोहचि
यिखरूपस्य निरूपितत्वादिति भावः ॥ प्रकृतित्वेन स्थायितमत्वादिति । रत्या
१. 'पतञ्जलिः' स्यातू.