________________
-
८ अध्यायः ]
काव्यानुशासनम् ।
परवचनमात्मसंस्थैः प्रतिवचनैरुत्तरोत्तरग्रथितैः । आकाशपुरुषकथितैरङ्गविकारैरभिनयेच्च ॥ धूर्तविटसंप्रयोज्यो नानावस्थान्तरात्मकश्चैव । एकाङ्को बहुचेष्टः सततं कार्यो बुधैर्भाणः ॥' 'सर्वरसंलक्षणाढ्या युक्ता ह्यङ्गैस्तथा त्रयोदशभिः । art स्यादेकाङ्का तथैकहार्या द्विहार्या वा ॥' 'विष्कम्भकप्रवेशकरहितो वस्त्वेकभाषया भवति ।
अप्राकृतसंस्कृतया स सट्टको नाटिकाप्रतिमः ॥' इति । आदिशब्दात्कोलाहलादिलक्षितास्तोटकादयो ग्राह्याः ।
३२५
1
नुभूतं वा शंसति परगतं वा वर्णयति । तत्र च प्रयोगयुक्तिमाह – परवचनमिति । परसंबन्धि वचनं स्वयमङ्गविकारैरभिनयेत् । (आहो) आकाशे यानि पुरुषकथितानि दृष्टान यंत्र ह्यन्ये तं पश्यन्त्येकंश्च पश्यत्याकर्णयति च तत्र तद्वचनं स एवानुवदन् सामाजिकान्वोधयति । यथा रामाभ्युदये- 'तापसः - ( आकाशे 1) भावाद्वलेत्कावकाशे (?) रामभद्रस्तिष्ठति । किं ब्रवीषि । तेऽस्या एव पथिकजनमनोहारिण्याः पुष्करिण्याः परिसरे सीतया लक्ष्मणेन च सह न्यग्रोधच्छायायां सुखोपविष्टस्तिष्ठति ।' इति । न केवलं परवचनमभिनयेत् । किं तु प्रतिवचनैः खोक्तैः सह । अत एवोत्तरोत्तरग्रथितैर्योजनाभिरुपलक्षितैः । ननु योऽसावेकोऽत्र प्रविशति स क इत्याह- धूर्तेति । नानाप्रकारावस्थाविशेषाः लोकोपयोगिव्यवहारात्मका आत्मा वाच्यं यस्य । अत एव बहुचेष्टः सततं कार्यं इति । सकलसामान्यपृथग्जनोपयोग्यत्र लोकव्यवहारो वेश्याविटादिवृत्तान्तात्मा निरूप्यत इति । बाहुल्येन पृथग्जनव्युत्पत्त्युपयोगिरूपकमिदम् । राजपुत्रादीनामपि शंभलावृत्तान्तो ज्ञेय एवावञ्चनार्थमिति स प्रयोज्य इत्यर्थः । सर्वरसेति । सर्वै रसैः शृङ्गारादिभिर्लक्षणैश्च विभूषणादिभिः षट्त्रिंशता तत्साहचर्याद्गुणालंकारादिभिरपि सर्वैराढ्या । तदुपरि चान्नैस्त्रयोदशभिर्युक्ता तथाशब्दादुक्तप्रकारव्यतिरिक्तवक्रोक्त्यन्तरसहस्रसंकुलापीत्यर्थः । एकाङ्केति । इतिवृत्तसंक्षेपमस्यां दर्शयति – एकहार्येति । आकाशपुरुषभाषितैरित्यर्थः । द्विहायैति । उक्तिप्रत्युक्तिवैचित्र्येणेत्यर्थः ॥ पुमर्थोपयोगश्चामीषां प्रदर्श्यते । तथा हि-नाटके धर्मकामानामन्यतमस्यः गुणीभूतेतरार्थद्वयवृत्तेरीधनं राज्ञां वृत्तं नाट्ये साक्षादिव पश्यन्त उपादेयतया ' १. प्रमादपतितं भवेत्. २. ' तस्या' स्यात्. ३ 'धर्मार्थकामाना' स्यात्. ४. 'राराधनं' स्यात्.
-