________________
७ अध्यायः] . काव्यानुशासनम् ।
३०७ 'परिपाट्यां फलार्थे वा नवे प्रसव एवं वा । दुःखे चैव प्रमोदे च षडेते वासकाः स्मृताः ॥ उचिते वासके स्त्रीणामृतुकाले तु वा बुधैः ।
द्वेष्याणामथ वेष्टानां कर्तव्यमुपसर्पणम् ॥ इति नयेन वासके रतिसंभोगलालसतयाङ्गरागादिना सज्जा प्रगुणा वासकसज्जा । यथा
'तल्पकल्पनविधेरनन्तरं भर्तृमार्गमवलोकते मुहुः ।
दर्पणेक्षणमुदीक्षते वपुर्हर्षभूषणमनिन्द्यभूषणा ।' प्रियमन्या चिरयति भर्तरि विरहोत्कण्ठिता । यथा'अन्यत्र बजतीति का खलु कथा नाप्यस्य ताइक्सुहृ
द्यो मां नेच्छति नागतश्च स हहा कोऽयं विधेः प्रक्रमः । इत्यल्पेतरकल्पनाकवलितखान्ता निशान्तान्तरे ___ बाला वृत्तविवर्तनव्यतिकरा नामोति निद्रां निशि ॥' दूतीमुखेन वयं वा संकेतं कृत्वा केनापि कारणेन वञ्चिता विप्रलब्धा । यथा
प्रौढेति । संपूर्णेत्यर्थः । परिपाट्यामिति । परिपाटियथा कल्पितानुपूर्वी । अस्या एकेन दिनेन वारः अस्या द्वाभ्यामित्यादिः ॥ तदपवादमाह-फलार्थे इति । ऋताविति यावत् । नव इति । नवत्वे प्रसवे वृत्ते चिरविरहखिन्नां सुखयितुम् । दुःखे तदीयवन्धुव्यापत्त्यादौ दुःखिता आश्वसनीयेति । प्रमोद इति । तदीयपुत्रोत्सवादौ । । उत्सवो हि माननीय इत्युक्तम् । वासयन्ति तत्र स्थाने रात्रिमिति वासका रात्र्युचिताः कामोपचाराः। फलार्थ इत्यस्य हेतोः सत्त्वापवादकत्वं दर्शयितुं धर्मवृत्तिना राज्ञा परिपाया दुर्भगापि सेव्येति च निरूपयितुमाह-उचिते वासके इति । आर्तवकालो हि भूयानपि फलतः परिमितीभवति । यथोक्तम्-'ऋतुः षोडश तेऽत्राद्याश्चतस्रो दशमात्पराः । त्रयोदशी च निन्द्याः स्युरयुग्माः कन्यकोद्भवाः। षष्ठ्यष्टमी च दशमी द्वाभ्यां वर्णैश्च साधिका । युग्मा पुत्राय रात्रिः स्यात्' इति । तत्रापि नक्षत्रविशेषपरिवर्जनम् । पुत्रश्च
१. 'अनेककार्यव्यासङ्गाद्यस्या नागच्छति प्रियः । तस्यानुगमदुःखार्ता विरहोत्कण्ठिता भवेत् ॥' इति भरतसंवादात् ‘कार्यासक्या' इति भवेत्.