________________
३०६
! काव्यमाला |
कसज्जा विरहोत्कण्ठिता विमलब्धा अभिसारिका चेति स्वस्त्री
णामष्टावस्थाः ।
रतिगुणाकृष्टत्वेन पार्श्वस्थितत्वात्स्वाधीन आयत्तः पतिर्यस्याः सा
तथा । यथा
'सालोए चिय सूरे घरिणी घरसामियस्स घित्तूण | च्छन्तस्स ये चलणे धुयइ हसन्ती हसन्तस्स ||' इति । कार्याय प्रोषितो देशान्तरं गतो भर्ता यस्याः सा तथा । यथा-' श्वासा बाष्पजलं गिरः सकरुणा मार्गे च नेत्रार्पणं
नेदं न कृतं प्रियस्य विरहे कस्यासवो निर्गताः । सख्येवं यदि नास्मि तेन कलिता पान्थः कथं प्रोषितः प्राणाः संप्रति मे कलङ्कमलिनास्तिष्ठन्तु वा यान्तु वा ॥' . वनितान्तरव्यासङ्गादनागते प्रिये दुःखसंतप्ता खण्डिता । यथा'नवनखपदमङ्कं गोपयस्यंशुकेन
स्थगयसि मुहुरोष्ठं पाणिना दन्तदष्टम् ।
प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्प
नवपरिमलगन्धः केन शक्यो वरीतुम् ॥'
ईर्ष्याकलहेन निष्क्रान्तभर्तृकत्वात्तत्संगमसुखेनान्तरिता कलहान्त
रिता । यथा
१.
'निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मूल्यते निद्रा नैति न दृश्यते प्रियमुखं नक्तंदिनं रुद्यते । अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितः
सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥
'सालोके एव सूर्ये गृहिणी गृहस्वामिकस्य गृहीत्वा । अनिच्छतश्च चरणे धावति हसन्ती हसतः ॥' [इति च्छाया. ] २. ‘वि पाए' इति पाठे 'अपि पादौ ' इत्यर्थः. ३. 'नक्तंदिवं ' स्यात्.'