________________
२७२
काव्यमाला |
तथा
'विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये । मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ।।' 'अत्र हीनेन गुरुकार्यकरणं व्याहन्यते ।
'किं ददातु किमश्नातु भर्तव्याभरणाकुलः । उदारमतिराप्तेऽपि जगत्रितयमात्रके ॥' अत्राधिकेन स्वल्पकार्याकरणं व्याहन्यते ।
यथा वा
'अहो विशाल भूपाल भुवनत्रितयोदरम् । माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ॥' अत्र मानाशक्यत्वेन मानं व्याहन्यते ।
तथा
'भवत्संभावनोत्थाय परितोषाय मूर्च्छते । अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे ॥' अत्राङ्गानामतिविपुलतया परितोषाभानं व्याहन्यते ।
यथा ना
' दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥' अत्र दृशैव दाहो जीवनं च व्याहन्यते ।
यथा वा-
वलोसि जड़ विसुन्दर तह वि तए मज्झ रञ्जियं हिययम् । रायभरिए विहियए सुहय निहित्तो न रत्तोसि ॥
|
अत्र धवलेन रञ्जनं रागभृतहृदयेनारञ्जनं च व्याहन्यते ॥ एवं च विभावनाविशेषोत्तय संगतिविषमाधिकव्याघातातद्गुणाः
पृथगलंकार-.
'किं ददातु' इति च पञ्चसु विषमम्, 'अहो विशालम्' इति 'भवत्संभावनोत्थाय' इति च द्वयोरधिकम्, 'दृशा दग्धम्' इति व्याघातः, 'धवलोsसि' इत्यत्रातद्गुणश्चेति पृथगलंकारा नं १. 'धवलोsसि यद्यपि सुन्दर तथापि त्वया मम रञ्जितं हृदयम् ।
रागभरितेऽपि हृदये सुभग निहितो न रक्तोऽसि ॥ [ इति संस्कृतम् ॥]